SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ प्रमेन्द्रियका टीका श० १३ उ० ८ सू० १ कर्मप्रकृतिनिरूपणम् अथ अष्टमोदेशकः मारभ्यते त्रयोदश शतके अष्टमोद्देशकस्य संक्षिप्तविषयविवरणम् कर्मप्रकृतिवक्तव्यता प्ररूपणम् । १०९ कर्म प्रकृतिवतव्यता | मूलम् - " कइ णं भंते! कम्मपगडीओ पण्णत्ताओ ? गोयमा ! अटू कम्मपगडीओ पण्णत्ताओ, तं जहा - एवं बंधनिरवसेसो जहा पण्णवणाए, सेवं भंते! सोमाणि सेवं भंते! ति ॥सू० १ ॥ छाया - कति खलु भदन्त ! कर्मप्रकृतयः प्रज्ञप्ताः १ गौतम ! अष्ट कर्मप्रकतयः प्रज्ञप्ताः, एवं वन्धस्थित्युदेशको भणितव्यो निरवशेषो यथा प्रज्ञापनायां, तदेवं भदन्त । तदेवं भदन्त । इति ॥ सू० १ ॥ अष्टम उद्देशः समाप्तः टीका - सप्तमोद्देश के मरणस्य प्ररूपितत्वेन तस्य चायुष्ककर्मस्थितिक्षयरूपतया कर्मस्वरूपं प्ररूपयितुम् अष्टमोद्देशक्रमारभते कइ णं भंते' इत्यादि । 'करणं भंते ! कम्मपगडीओ पण्णत्ताओ ?' गौतमः पृच्छति हे भदन्त ! कति आठवां उद्देशा इस उद्देशे में कर्मप्रकृति की वक्तव्यता कही गई है। कर्मप्रकृतिवक्तव्यता · 'कइ णं भंते कम्मपगडीओ पण्णत्ताओ' इत्यादि । टीकार्थ - सप्तम उद्देशे में मरण की प्ररूपणा की है । यह मरण आयुकर्म की स्थिति के क्षयरूप होतो है । इस कारण यहां सूत्रकार ने कर्मस्वरूप की प्ररूपणा करने के लिये इस अष्टम उद्देशे की प्ररूपणा किया है - इसमें गौतम ने प्रभु से ऐसा पूछा है- कह णं भंते ! कम्मपगडीओ આમા ઉદ્દેશાના પ્રારંભ આ ઉદ્દેશમાં કમ પ્રકૃતિની વક્તવ્યતાનુ` પ્રતિપાદન કરવામાં આવ્યુ છે. - प्रतिवक्तव्यता - 66 कइ णं भते ! कम्मपगडीओ पण्णत्ताओ " छत्याहि ટીકા —સાતમાં ઉદ્દેશકમાં મરણની વક્તવ્યતાનું કથન કરવામાં આવ્યુ છે. તે મરણુ, આયુકમની સ્થિતિના ક્ષયરૂપ હોય છે. તે કારણે કČસ્વરૂપની પ્રરૂપણા કરવા માટે સૂત્રકારે આ આઠમાં ઉદ્દેશકનુ પ્રરૂપણ કર્યું છે. આ વિષયને અનુલક્ષીને ગૌતમ સ્વામી મહાવીર પ્રભુને એવા પ્રશ્ન પૂછે છે કે-e૬ | શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy