SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १३ उ० ७ सू० ४ मरणस्वरूपनिरूपणम् १०३ संपयं मरंति, तेणं नेरइया ताई दबाई अणागर काले णो पुगो वि मरिस्सति, से तेणटेणं जाव मरणे' हे गौतम ! यत्-यस्मात् कारणात् खलु नैरथिकाः नैरयिकद्रव्ये वर्तनानाः सन्तो यानि द्रव्याणि साम्पतं वर्तमानकाले नियन्ते-प्रतिमुश्चन्ति, ते ए खलु नैरयिकास्तान्येव द्रव्याणि अनागते काले-भविष्यकाले नो पुनरपि संगृह्य मरिष्यन्ति तत्-तेनार्थेन यावत्-नैरयिकद्रव्यात्यन्तिकमरणमुच्यते, एवं तिरिक्वजोणियदगाईतियमरणे, मणुस्सदबाईतियमरणे, देवदाई तियमरणे' एवं-पूर्वोत्तरीत्यैव, तिर्यग्योनिद्रव्यात्यन्तिकमरणं, मनुष्यद्रन्या. त्यन्ति कमरणम्, देवव्यापन्तिकमरणमपि आसेयम् , ' एवं खेत्ताईतियमरणे वि एवं जार भावाइंतियमरणे वि' एवं-द्रव्यात्यन्तिकमरणयदेव क्षेत्रात्यन्तिकमरणमपि स्वयमूहनीयम् एवं-तथैव, यावत् कालात्यन्तिकमरणम् , भवात्यन्तिकइया नेरइयवे वट्टमाणा जाई दवाई संपयं मरंति, तेणं नेरझ्या ताई दम्बाई अणागए काले णों पुणो विमरिस्संति. से तेणटेणं जाव मरणे' हे गौतम | नैरयिक द्रव्य में वर्तमान नैरयिक जिन द्रव्यों को वर्तमानकाल में छोड़ते हैं, वे नैरयिक उन्हीं द्रव्यों को अनागतकाल में-भविष्यत्काल में-पुन ग्रहण करके नहीं छोड़ते हैं-इस कारण हे गौतम ! मैंने ऐसा कहा है कि नैरयिकद्रात्यन्तिामरण 'नैरयिकद्रव्यात्यन्तिकमरण' इस पद द्वारा प्रतिपाद्य होता है। एवं तिरिक्ख जोणियदवाइंतियमरणे, मणुस्स दवाइंनियमरणे, देवदव्वाइंतियमरणे' इसी प्रकार से तिर्यग्योनिकद्रव्या स्यन्तिकमरण, मनुष्यद्रव्यात्यन्तिकमरण और देवद्रव्यात्यन्तिक मरण भी जानना जाहिये । 'एवं खेत्ताइंतियमरणे वि एवं जाव भावा इंतियमरणे वि' द्रव्यात्यन्तिकमरण के जैसा ही क्षेत्रात्यन्तिकमरण भी सम महावीर प्रसुन उत्तर-“गोयमा !" गौतम ! " जंण नेरइया नरइय वने वट्टमाणा जाई दवाई संपय मरंति, तेण नेरइया ताई दवाई अणागए काले पुणो वि मरिस्संति, से तेणट्रेण जाव मरणे" गौतम! नरथि द्रव्यमा વર્તમાન નારકે જે દ્રવ્યોને વર્તમાન કાળમાં છેડે છે, એજ નારકે એજ દ્રવ્યોને ભવિષ્યકાળમાં ફરી ગ્રહણ કરીને છેડતાં નથી તે કારણે હે ગૌતમ! મેં એવું કહ્યું છે કે નરષિકદ્રવ્યાત્યન્તિક મરણ નરયિકદ્રવ્યાત્યતિક મરણ” मा ५४ द्वारा प्रतिपाय डाय छे. "एवं तिरिक्खजोणियदव्वाइंतियमरणे, मणुस्स दवाईतियमरणे, देवदव्वाईतिय मरणे" मे प्रमाणे तिय योनि દ્રભાત્યન્તિકમરણ, મનુષ્યદ્રવ્યાત્યનિક મરણ અને દેવદ્રવ્યાત્યન્તિકમરણ વિષે ५४५ सभा “ एवं खेत्ताइ तियमरणे वि एव जाव भावाइंतियमरणे वि" શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy