SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १३ उ० ७ सू० ४ मरणस्वरूपनिरूपणम् १०१ ज्योनिकद्रव्याधिमरणम् , मनुष्यद्रव्यावधिभरणम् , देवद्रव्याधिमरणममपि असे यम् । ' एवं एएणं गमेणं खेतोहिमरणे वि, कालोहिमरणे वि, भवोहि मरणे गि, भावोहिमरणे वि' एवं पूर्वोक्तरीत्यैव, एतेन-उपर्युक्तेन, गमेनद्रव्याधिमरणविषयकामिलापक्रमेण, क्षेत्रावधिमरणमपि, कालावधिमरणमपि, भवावधिमरणमपि, एवं भावावधिमरणमपि स्वयमव से यम् । गौतमः पृच्छति* आइंति यमरणेणं भंते ! पुच्छ।' हे भदन्त ! आत्यन्तिकमरणं खलु कतिविधं प्रज्ञतम् ? इति पृच्छा, भगवानाह-' गोयमा ! पंचविहे पण्णत्ते' हे गौतम ! आत्यान्तिकमरणं खलु पञ्चविधं प्रज्ञप्तम् , तं जहा-दयाइंतियमरणे, खेत्ताई. तिर्यग्योनिकद्रव्यावधिमरण, मनुष्यद्रव्यावधिमरण, और देवद्रव्यावधिमरण इसके सम्बन्ध में भी कथन जानना चाहिये । 'एवं एएणं गमेणं खेत्तोहिमरणे वि, कालोहिमरणे वि, भवोहिमरणे वि, भावोहिमरणे वि' इस पूर्वोक्त द्रव्यावधिमरणविषयक अभिलापक्रमद्वारा क्षेत्रावधिमरण भी, कालावधिमरण भी, भवावधिमरण भी, और भावावधिमरण भी समझ लेना चाहिये। ____ अब गौमतप्रभु से ऐसा पूछते हैं-'आइंतियमरणेणं भंते ! पुच्छा' हे भदन्त ! आत्यन्तिकमरण कितने प्रकार का कहा गया है ? उत्तर में प्रभु कहते हैं-'गोयमा' हे गौतम ! पंचविहे पण्णत्ते' आत्यन्तिकमरण पांच प्रकार का कहा गया है। जो इस प्रकार से हैं- दवाइंतियमरणे, खेत्ताईतियमरणे, जाव भावाइंतियमरणे' द्रव्यात्यन्तिकमरण, यावत्कालात्यन्तिकमरण, भवात्यन्तिकारण, और भावात्यन्तिकमरण, મનુષ્યદ્રવ્યાવધિમરણ અને દેવદ્રવ્યાવધિમરણના વિષયમાં પણ કથન સમજવું नये. “ एवं एएणं गमेणं खेत्तोहिमरणे वि, कालोहिमरणे वि, भवोहिमरणे चि, भावोहिमरणे वि" पूरित द्रयाधिम२५ १ि५५४ मनिसा५४म द्वा॥ ક્ષેત્રાવધિમરણ, કાલાવધિમરણ, ભવાવધિમરણ અને ભાવવિધિમરના પ્રકાર, સ્વરૂપ આદિ વિષયક કથન સમજી લેવું જોઈએ. હવે ગૌતમ સ્વામી એ प्रश्न पूछे थे -" आईतियमरणेणं भंते ! पुच्छा'' के अन् ! सात्यन्ति. મરણના કેટલા પ્રકારે કહ્યા છે? महावीर प्रभुना उत्त२-" गोयमा !" गौतम ! “ पंचविहे पण्णतेतंजहा" मायन्ति भरथना नीन्य प्रमाणे पांय ४२ -दव्वाइंतियमरणे, खेत्ताइंतियमरणे जाव भाव इतियारणे" (१) द्रव्यात भ२६१, (२) क्षेत्रात्यन्ति भ२६, (७) सायन्तिभ२६], (४) सात्यन्तिभरण भने (५) ભાવાત્યન્તિકમરણ, શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy