________________
प्रमेयचन्द्रिका टीका श० १३ उ० ४ सू० १ नारकपृथिवीनिरूपणम् ५७५ महावगासतराव चेव ३, महापारिकतरा चे ४ ' ते खलु षष्ठपृथिवीनरकार अधः सप्तम्याः पृथिव्याः नरकेभ्यो नो तथा महत्तराश्चैव भवन्ति, नो तथा महा विस्तीर्णतराश्चैव भवन्ति, नो तथा महावकाशतराश्चैव भवन्ति, नो वा तथा महाप्रतिरिक्ततराश्चैव भवन्ति, यथा सप्तमपृथिवी नरका महत्तराः, महाविस्तीर्णतराः, महावकाशतराः, महामतिरिक्ततरा भवन्ति तथा नेति भावः, अपितु-' महत्पवेसणतरा चेव १, आइण्णतरा चेव २, आउलतरा चेव ३, णोयणतरा चेव ४ ' ते षष्ठ पृथिवी नरकाः महापवेशनतराश्चैत्र, आकीर्णतराश्चैव, आकुलतराश्चैव व्याप्ताश्च नो दनतराश्चैव प्रेरणातत्पराश्च भवन्ति । 'तेसु णं नरएसु नेरइया अहे सत्तमाए पुढवीए नेरइएहितो अप्पकम्मतरा चेव १, अप्पकिरियतरा चेव २, अपासवतरा चेव ३, अप्पवेयणतरा चेत्र ४ ' ते खलु षष्ठ पृथिव्याः नरकेषु नैरयिकाः अधः सप्तम्याः नो तहा महंततराचेव १, महावित्थानतराचेवर, महावगासतराचेव३ महापारिकतराचेव४' तथा ये छठीपृथिवी के नरक अधासप्तमी पृथिवी के नरकावासों में से बडे नहीं हैं, न वे वैसे महाविस्तारवाले हैं, न वैसे वे महावकाशवाले हैं, और न वे वैसे महाप्रतिरिक्ततर ही हैं। जैसे सप्तमपृथिवी के नरक महत्तर, महाविस्तीर्णतर, महावकाशतर और महाप्रतिरिक्ततर हैं । 'महप्पवेसणतराचेव १, आइण्णतराचेव २, आउलतराचेव ३ णोयणतराचेव ४' ये छठी पृथिवी के नरकावास महाप्रवेशनतर हैं १, आकीर्णतर हैं २, आकुलतर है ३, और प्रेरणा. तत्पर हैं। 'तेसु णं नरएसु नेरइया अहेसत्तमाए पुढवीए नेरइएहितो अप्पकम्मतराचेव १, अप्पकिरियतराचेव २, अप्पासवतराचेव ३, अप्प. वेयणतराचेव ४' छट्ठी पृथिवी के नरकों में जो नरयिक हैं वे अधः नरएहितो नो तहा महंततराचेव, महावित्थिन्नतराचेवर, महावगासतराचेव३, महापइरिकतराचेव४" छट्ठी न२४ननवासे मधासमीना न२४वास। ४२di મેટા નથી, તે નરકાવાસે અધાસપ્તમીના નરકાવાસો જેટલા મહાવિસ્તારવાળા પણ નથી, મહાવકાશવાળા પણ નથી અને મહાપ્રતિરિકતતર (શન્ય) પણ नथी. "महप्पवेसण्णतराचेव, आइण्णतराचेव, आउलतराचेव, णोयणतराचेव" સાતમી નરકના નરકાવા કરતાં તે નરકાવાસે મહાપ્રવેશનતર, આકીર્ણતર, આકુલતર અને પ્રેરણાતત્પર છે. એટલે કે તે નરકાવાસમાં વધારે નારકે પ્રવેશ થયા કરે છે, ત્યાં સંકડાશ રહે છે, ધક્કામુક્કી ચાલે છે અને નારકના शरीर सघन च्या रे छे. “तेसु णं नरए नेरइया अहे सत्तमाए पुढवीए नेरइएहितो अप्पकम्मतराचेव१, अप्पकिरियतराचेवर, अप्पासवतराचेव३, अप्पवे. यणतराचेव" ही पृथ्वीना ना२३ सातभी पृथ्वीना नार। ४२di अ६५४ तर,
શ્રી ભગવતી સૂત્ર : ૧૦