________________
प्रमेयचन्द्रिका टीका श० १३ उ० २ सू० १ देवविशेषनिरूपणम् ५३३
दीवदिसा उदहीणं विज्जुकुमारिंदथणियमग्गीणं ।
जुयलाणं पत्तेयं छाबत्तरिमो सयसहस्सा ॥ २ ॥ इति, चतुषष्टिः असुराणाम् , नागकुमाराणां भवति चतुरशीतिः, द्वासप्ततिः कनकानां 'सुवर्णमाराणां वायुकुमाराणां षण्णवतिः ॥ १॥ द्वीपदिशोदधीनां विद्युत्कुमारेन्द्रस्तनिताग्नीनाम् । युगलानां प्रत्येकानि षट् सप्ततिः शतसहस्राणि ॥ २ ॥ इति, ___ अयं भावः-'चउसट्ठी असुरागां' इति-असुरकुमाराणामुत्तरदिशि त्रिंशल्लक्षाणि, दक्षिणदिशि चतुस्त्रिंशल्लक्षाणीति सर्वाणि चतुष्षष्टिलक्षाणि भवनानि भवन्ति ६४ । एवं नागकुमाराणामुत्तरदिशि चत्वारिंशल्लक्षाणि, दक्षिणदिशि चतुश्चत्वारिंशल्लक्षाणि, इति चतुरशीतिलक्षाणि ८४ । सुवर्णकुमाराणामुत्तरदिशि चतुत्रिशल्लक्षाणि, दक्षिणदिशि अष्टत्रिंशल्लक्षाणि इति द्विसप्तति लक्षाणि ७२ । वायुकुमाराणापुत्तरदिशि षट् चत्वारिंशल्लक्षाणि, दक्षिणदिशि पश्चाशल्लक्षाणीतिषण्णवतिलक्षागि ९६। द्वीपकुमार-दिशाकुमारो-दधिकुमार-विद्युत्कुमार-स्तनितकुमारा-ऽग्निकुमाराणां मध्ये एकैकस्य चोत्तरदिशि षट्त्रिंशल्लक्षाणि दक्षिणभावार्थ ऐसा है-असुरकुमारों के भवन ६४ लाख हैं, अर्थात् उत्तरदिशा में ३० लाख और दक्षिणदिशा में ३४ लाख भवन हैं इसी प्रकार से नागकुमारों के उत्तर दिशामें ४० लाख, और दक्षिण दिशामें ४४ लाख-इस प्रकार से ८४ लाख भवन हैं, सुवर्णकुमारों के उत्तरदिशा में ३४ लाख, और दक्षिणदिशामें ३८ लाख भवन है-इस प्रकार सब ७२ लाख भवन है, वायुकुमारों के उत्तरदिशा में ४६ लाख, और दक्षिण दिशा में ५० लाख भवन हैं इस प्रकार सब ९६ लाख भवन हैं। बीपकुमार, दिशाकुमार, उदधिकुमार, विद्युत्कुमार, स्तनितकुमार और हवाना मावासानी सच्या मतामा मावस छ. "चउसी असुराणं" ઈત્યાદિ આ ગાથાઓને અર્થ નીચે પ્રમાણે છે-અસુરકુમારના ૬૪ લાખ ભવન છે, અસુરકુમારના ૩૦ લાખ ભવન ઉત્તર દિશામાં છે અને ૩૪ લાખ ભવન દક્ષિણ દિશામાં છે. નાગકુમારોના ૪૦ લાખ ભવન ઉપર અને ૪૪ લાખ દક્ષિણ દિશામાં છે. આ રીતે તેમના કુલ ૮૪ લાખ ભવન છે. સુવર્ણકુમારના ઉત્તર દિશામાં ૩૪ લાખ અને દક્ષિણમાં ૩૮ લાખ ભવને મળીને કુલ ૭૨ લાખ ભવન છે, વાયુકુમારોના ઉત્તરમાં ૪૬ લાખ અને દક્ષિણમાં ૫૦ લાખ ભવને મળી કુલ ૯૬ લાખ ભવને છે દ્વીપકુમાર, દિશાકુમાર, ઉદધિકુમાર, વિઘુકુમાર, અગ્નિકુમાર અને સ્વનિતકુમાર આ
શ્રી ભગવતી સુત્ર : ૧૦.