________________
प्रमेयचन्द्रिका टीका श० १३ उ० १ सू० १ पृथिव्यादिनिरूपणम् ४७३ 'जहण्णेणं एको वा, दो बा, तिन्नि वा, उक्कोसेणं संखेज्जा अचक्खुदंसणी उन्न. {ति' जघन्येन एको वा, द्वौ वा, त्रयो वा, उत्कृष्टेन संख्येयाः अचक्षुर्दर्शनिन उद्वर्तन्ते 'एवं जाव लोभकसायी' एवं तथैव, यावत्-अवधिदर्शनिनः आहारसंज्ञोपयुक्ताः, भयसंज्ञोपयुक्ताः, मैथुनसंज्ञोपयुक्ताः, परिग्रहसंज्ञोपयुक्ताः, स्त्रीवेदकाः, पुरुषवेदकाः, नपुंसकवेदकाः, क्रोधकषायिणः, मानकषायिणः, मायाकपायिणः, लोभकषायिणो जघन्येन एको वा, द्वौ वा, त्रयो वा, उत्कृष्टेन संख्येयाः उद्वर्तन्ते, 'सोईदियोवउत्ता ण उव्वदंति, एवं जाव फासिदियोवउत्ता न उबट्टति' श्रोत्रेन्द्रियोपयुक्ता स्तत्र नोद्वर्तन्ते, एवं-तथैव यावत्चक्षुरिन्द्रियोषयुक्ताः, घ्राणेन्द्रियोपयुक्ताः, रसनेन्द्रियोपयुक्ताः, स्पर्शनेन्द्रियोपयुक्ता नोद्वर्तन्ते इन्द्रियाणि मुक्त्वैव उद्वर्तनसद्भावात् , 'जहण्णेणं एको बा, दो वा, सेणं संखेज्जा अचक्खुदंसणी उच्चति' जघन्य से एक, दो, या तीन और उत्कृष्ट से संख्यात अचक्षुर्दर्शनी उद्वर्तना करते हैं ‘एवं जाव लोभकसायी' इसी प्रकार से यावत्-अवधिदर्शनी' आहारसंज्ञोपयुक्त, भयसंज्ञोपयुक्त, मैथुनसंज्ञोपयुक्त, परिग्रहसंज्ञोपयुक्त, स्त्रीवेदक, पुरुषबेदक, नपुंसकवेदक, क्रोधकषायी, मानकषायी, मायाकषायी, लोभकषायी नारक जघन्य से एक, दो या तीन और उत्कृष्ट से संख्यात वहां से उद्वर्तना करते हैं, 'सोइंदियोवउत्ता ण उव्वट्ठति, एवं जाव फासिंदियोवउत्ता न उव्वट्ठति' इसी प्रकार से श्रोत्रेन्द्रियोपयुक्त, वहां पर उद्वर्तना नहीं करते हैं, चक्षुइन्द्रियोयुक्त, घ्राणेन्द्रियोपयुक्त, रसनेन्द्रि योपयुक्त, स्पर्शनेन्द्रियोपयुक्त उद्वर्त्तना नहीं करते हैं, क्योंकि इन्द्रियोंको छोड़ कर ही उद्वर्त्तना का सद्भाव कहा गया है । 'जहण्णेणं एको वा
“जहण्णेण एक्कोवा, दो वा, तिन्निवा, उक्कोसेण संखेज्जा अचक्खुदसणी उव्वटुंति" माछामा छ। मे, मे त्र] भने पधारेभा पधारे सभ्यात सयक्षुशनी ना२। त्यांथी ना ४२ छे. एवं जाव लोभकसायी" એજ પ્રમાણે અવધિદર્શની, આહારોપયુકત, ભયસંપયુકત, મૈથુનસંપયુક્ત, પરિગ્રસજ્ઞોપયુક્ત, સ્ત્રીવેદક, પુરુષવેદક, નપુંસકવેદક, ક્રોધકષાયી, માનકષાયી, માયાષાયી અને લેભષાયી નારકો પણ ત્યાંથી એક સમયમાં ઓછામાં ઓછા એક, બે અથવા ત્રણ નીકળે છે અને વધારેમાં વધારે सभ्यात पशु नी छे. "सोइंदियोवउत्ता ण उव्वटुंति, एव जाव फासिंदियो वउत्ता न उव्वटुंति" श्रोत्रेन्द्रिया५युत ना२। त्यांथी त ४२ता नथी ચક્ષુઈન્દ્રિયોપયુક્ત, ધ્રાણેન્દ્રિય પયુક્ત, રસનેન્દ્રિય પયુકત, અને સ્પર્શેન્દ્રિ પયુકત નારકો પણ ત્યાથી ઉદ્વર્તન કરતા નથી, કારણ કે ઈન્દ્રિયોને છોડીને
भ० ६०
શ્રી ભગવતી સૂત્ર: ૧૦