________________
प्रमेयचन्द्रिका टीका श० १२३० ७सू०२ जीवोत्पत्तिनिरूपणम् २६३ वाससयसहस्सेसु एगमेगंसि पुदविकाइयावासंसि पुढविकाइयत्ताए जाव वणस्सइकाइयत्ताए उववन्नपुग्वे ?' हे भदन्त ! अयं खलु जीवः असंख्येयेषु पृथिवीकायिकावासशतसहस्रेषु-असंख्यातलक्षपृथिवीकायिकावासेषु एकैकस्मिन् पृथिवीकायिकावासे पृथिवीकायिकतया, यावत्-अप्कायिकतया, तेजःकायिकतया, वायुकायिकतया, वनस्पतिकायिकतया उत्पन्नपूर्वः-पूर्वमुत्पन्नो वर्तते किम् ? भगवानाह-'हंता, गोयमा! जाव अणंतखुत्तो, एवं सम जीवा वि एवं जाव वणस्सइकाइएसु' हे गौतम! हन्त-सत्यम् , यावत्-एको जीवः, असंख्यात लक्षपृथिवीकायिकावासेषु एकैकस्मिन् पृथिवीकायिकावासे पृथिवीकायिकादितया असकृत्-अनेकवारम्, अनन्त कृत्वा-अनन्तवारं वा उत्पन्नपूर्वः-पूर्वमुत्पन्नो वर्तते ! एवं रीत्यैव सर्वजीवा अपि, असकृत्-अनेकवारम्, अनन्तकृत्व:____ अब गौतम प्रभु से ऐसा पूछते हैं-'अयं णं भंते ! जीवे असंखे. ज्जे पुढविकाइयावाससयसहस्लेसु एगमेगंसि पुढविकाइयायासंसि पुढविकाइयत्ताए जाव वणस्सइकाइयत्ताए उववनपुत्वे ' हे भदन्त ! यह जीव असंख्यात लाख प्रमाण पृथिवीकायिकावासों में से एक एक पृथिवीकायिकावास में पृथिवीकायिकरूप से यावत्-अप्कायिकरूप से, तेजः कायिकरूप से, वायुकायिकरूप से, वनस्पतिकायिकरूप से पहिले उत्पन्न हो चुका है ? इसके उत्तर में प्रभु कहते हैं-'हंता, गोयमा ! जाव अणं. तखुत्तो एवं सबजीवा वि, एवं जाव वणस्सइकाइएसु' हां, गौतम ! पावत्-एक जीव असंख्यात लाख पृथिवीकायिकावासों में से प्रत्येक एक एक पृथिवीकायिकावास में पृथिवीकायिक आदिरूप से अनेकबार अथवा अनन्तबार पहिले उत्पन्न हो चुका है इसी प्रकार से सब जीव भी अने.
गीतम. स्वामीना प्रश्न-" अयं ण भंते ! जीवे असंखेज्जेतु पुढविक्काइयावाससयसहस्से सु एगमेगसि पुढविकाइयावासंसि पुढविकाइयत्ताए जाव वणस्सइकाइताए उववन्नपुव्वे ?" महन्त ! मा ७१, मसभ्यात सम प्रमाण वी. કાયિકાવાસમાનાં પ્રત્યેક પૃથ્વીકાયિક આવાસમાં પૂર્વે પૃથ્વીકાધિકરૂપે, અપકાયિકરૂપે, તેજસ્કાયિક રૂપે, વાયુકાયિકરૂપે અને વનસ્પતિકાયિક રૂપે શું ઉત્પન્ન થઈ ચુકયા છે?
भडावीर प्रभुना उत्त२-" हंता, गोयमा ! जाय अणंतखुत्तो, एवं सव्व जीवा वि, एवं जाव वणरसइकाइएसु" , गौतम ! ४ ०१ मध्यात सास પૃથ્વીકાયિકાવામાંના પ્રત્યેક પૃથ્વીકાયિકાવાસમાં પૃથ્વી કાયિક આદિ રૂપે પ્રવે અનેકવાર અથવા અનંત વાર ઉત્પન્ન થઈ ચૂક્યા છે. એ જ પ્રમાણે સમસ્ત
પણ ત્યાં પૂર્વે અનેક વાર અથવા અનંત વાર ઉત્પન્ન થઈ ચૂક્યા છે
શ્રી ભગવતી સૂત્ર : ૧૦