________________
-
भगवतीसूत्रे काइयत्ताए नरपत्ताए नेरइयत्ताए. उववन्न पुग्वे?" हे भदन ! अयं खलु जीवः अस्यां रत्नममायाम् , पृथिव्याम् त्रिंशति-त्रिंशत्संख्यकेषु निरयावासशतसहस्रेषुत्रिशल्लक्षनरकावासेषु च इत्यर्थः। एकैकस्मिन्, निरयावासे-नरकावासे, पृथिवीकायिकतया यावत्-अकायिकतया तेजाकायिकतया, वायुकायिकतया, वनस्पतिकायिकतया नरकतया-नरकावासपृथिवीकायिकतया, नैरयिकतया, उत्पन्नपूर्वः? भगवानाह-'हंता, गोयमा! असइं, अदुवा अणंतखुत्तो' हे गौतम ! इन्त, सत्यम्, असकृत्-अनेकवारम्, अथवा अनन्तकृत्वः-अनन्तवारम्, जीवः रत्नप्रभापृथिव्यां तस्यांश्च त्रिशल्लक्षनरकावासेषु एकैकस्मिन् नरकावासे पृथिवीकायिकादित्वेन पूर्व ___ अब गौतम प्रभु से ऐसा पूछते हैं-'अयंणं भंते ! जीवे इमीसे रय. णप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु एगमेगंसि निरयावासंसि पुढविकाइयत्ताए जाव वणस्सइकाइयत्ताए नरगत्ताए, नेरइयत्ताए उववानपुव्वे' हे भदन्त ! यह जीव इस रत्नप्रभापृथिवी में और उसके ३० लाख नरकावासों में से एक एक नरकावास में पृथिवीकायिकरूप से यावत्-अप्कायिकरूपसे, तेजः कायिकरूप से, वनस्पतिकायिकरूप से, नरकावास पृथिवीकायिक रूप से एवं नैरयिक रूप से क्या पहिले उत्पन्न हो चुका है ? इसके उत्तर में प्रभु कहते हैं-'हंता, गोयमा! असई अदुवा अणंतखुत्तो' हां, गौतम! अनेक वार अथवा अनंतबार यह जीव रत्नप्रभा पृथिवी में, और उसके ३० लाख नरकावासों में से एक एक नरकावास में पृथिवीकायिक आदि रूप से उत्पन्न हो चुका है।
गौतम स्वामीना प्रश्न-" अयं ण भंते ! जीवे इमीसे रयणप्पभाए पुढवीए सीमाए निरयावाससयसहस्सेसु एगमेगंसि निरयावासंसि पुढविकाइयत्ताए जाव वणस्सइकाइयत्ताए नरगत्ताए, उववन्नपुवे " असावन् ! भा १ मारनेખભા પ્રવીમાં અને તેના ૩૦ લાખ નરકાવાસમાંના પ્રત્યેક નરકાવાસમાં પૃથ્વીકાચિકરૂપે, અપકાયિકરૂપે, તેજસ્કાયિકરૂપે, વાયુકાયિકરૂપે, વનસ્પતિકાયિ. કરૂપે, નરકાવાસ પૃથ્વીકાયિકરૂપે અને નારક રૂપે શુ પૂર્વે ઉત્પન્ન થઈ ચુકયે છે?
महावीर प्रभुन। उत्तर-“हंता, गोयमा! असई अदुवा अणतखुत्तो" ! ગૌતમ! આ જીવ અનેક વાર અથવા અનંત વાર રત્નપ્રભા પૃથ્વીમાં અને તેના ૩૦ લાખ નરકાનામાંના પ્રત્યેક નરકાવાસમાં પૃથ્વીકાયિક આદિ રૂપે પહેલાં ઉત્પન્ન થઈ ચુકે છે.
શ્રી ભગવતી સૂત્ર : ૧૦