________________
--
-
-
-
प्रमेयचन्द्रिका टीका श०१२ उ०६ सू०२ चन्द्रस्य 'सश्री 'नामार्थनिरूपणम् २२३
टीका-अथ चन्द्रस्य 'ससी' इत्यभिधानस्य अन्वर्थतां प्ररूपयितुमाह-'से केणटेणं भंते ! इत्यादि, ‘से केगडेणं भंते ! एवं वुचइ-चंदे ससी, चंदे ससी?' गौतमः पृच्छति-हे भदन्त ! तत्-अथ, केनार्थेन एवमुच्यते-चन्द्रः सश्रीः, चन्द्रः सश्रीरिति, चन्द्रस्य 'ससी' इति अभिधाने को हेतुरिति प्रश्नः, भगवानाह'गोयमा! चंदस्स णं जोइसिंदस्स, जोइसरण्णो मियंके विमाणे' हे गौतम ! चन्द्रस्य खलु ज्योतिषिकेन्द्रस्य, ज्योतिषिकराजस्य मृगाङ्के मृगचिह्नत्वात् मृगाङ्के विमाने अधिकरणभूते 'कंता देवा, कंताओ देवीओ, कंताई आसणसयणखंभभंडमत्तोवगरणाई' कान्ताः कान्तियोगात् कमनीयाः देवाः, कान्ताः कान्तिमयच्यात् परमरमणीयाः देव्यः, कान्तानि-कान्तियुक्तानि आसनशयनस्तम्भभाण्डाम:
चन्द्र के सश्री नाम के अर्थ की वक्तव्यता'से केणटेणं भंते ! एवं बुच्चइ' इत्यादि।
टीकार्थ-सूत्रकारने चंद्रमा का नाम जो 'सश्री' कहा है उस विषय की अन्वर्थता इस सूत्र द्वारा प्रकट की है-इसमें गौतम ने प्रभु से ऐसा पूछा है-'से केणटेणं भंते ! एवं बुच्चइ, चंदे ससी' हे भदन्त चन्द्र का नाम जो सश्री है-सो इस 'सश्री' नाम होने में क्या कारण है ? इस प्रश्न के उत्तर में प्रभु कहते हैं 'गोयमा' हे गौतम ! 'चंदस्स गं जोइसिंदस्स जोइसरण्णो मियंके विमाणे' ज्योतिषिकेन्द्र एवं ज्योतिषिकराज चन्द्र के मृगाझविमान में 'कंता देवा, कंताओ देवीओ, कंताई आसणसयणखं भभंडमत्तोवगरणाई' कान्तिविशिष्ट होने से कमनीय देव, कान्तिमय होने से परमरमणीय देवियां, कान्तिसहित आसन, शयन, स्तंभ, पात्र
-यन्द्रना सश्री नामना मनी 4zतव्यता" से केणटेणं भंते । एवं बुच्चइ" त्या
ટકાઈચન્દ્રમાનું “સશ્રી” નામ છે તેની સાર્થકતાનું સૂત્રકારે આ સૂત્રદ્વારા પ્રતિપાદન કર્યું છે આ વિષયને અનુલક્ષીને ગૌતમ સ્વામી મહા. वीर प्रमुन सेवा प्रश्न पूछे छे “से केणटेणं भंते ! एवं वुच्चइ, चंदे ससी" હે ભગવન ! ચન્દ્રનું જે “શ્રી” નામ છે તે નામ પાડવાનું કારણ શું છે ?
भलावी२ प्रभुन। उत्तर-गोयमा ! चदस्स णं जोइसिंदस्स जोइसरणो मियंके विमाणे" 3 गीतम! च्यातिन छन्द्र, ज्योतिष २१ यन्द्रना भृगशिवाणा भृगांड विमानमा “कंता देवा, कंताओ देवीओ, कताई आसणसयणखंभभंडमत्तोवगरणाई" विशिष्ट अतियुत हवा, વિશિષ્ટ કાન્તિયુક્ત દેવીઓ, કાન્તિયુક્ત આસન, શયન, સ્તંભ, पात्र मा ५४२। सहा शालता डाय छ, मन " अपणो वि य णं
શ્રી ભગવતી સૂત્ર : ૧૦