________________
प्रमेयचन्द्रिका टीका श० १२ उ० ६सू०१ राहुस्वरूपनिरूपणम् २०७ कथनं किं सत्यमेवेति प्रश्नः, भगवानाह-'गोयमा ! जं णं से बहुजणे णं अन्नमन्नस्स जाव, मिच्छंते एवमाइंसु' हे गौतम ! यत् खलु स बहुजनः अन्यतीथिका खलु अन्योन्यस्य-परस्परम् , यावत्-एवमाख्याति, भाषते, प्रज्ञापयति, परूपयति 'एवं खलु निश्चितं राहुश्चन्द्रं असतीति, तत् ते अन्यतीथिकाः मिथ्या एवम्-पूर्वीक्तमाहुः तद्वचनस्य मिथ्यात्वम् अपामाणिकत्वात् कुप्रवचनसंस्कारोपनीत्त्वाच, ग्रहणस्य राहुचन्द्रयोविमानापेक्षकतया, विमानयोर्न ग्रासकग्रास्यभावः, अपितु आच्छाधाच्छादकभावो वर्तते, 'अहं पुण गोयमा ! एवमाइक्खामि जाव एवं परूवेमि' हे गौतम ! अहं पुनरत्र राहुचन्द्रग्रहणविषये, एवं-वक्ष्यमाणरीत्या, आख्यामि यावत् भाषे, प्रज्ञापयामि, एवं-मरूपयामि-'एवं खलु राहू देवे महिडिए सत्य है ? इसके उत्तर में प्रभु ने गौतम से ऐसा कहा-' गोयमा! जेणं से बहुजणेणं अण्णमण्णस्सजाय मिच्छंते एवमासु'हे गौतम! जो वे अन्यतीर्थिकजन आपस में ऐसा कहते हैं-यावत् भाषण करते हैं, प्रज्ञापित करते हैं, प्ररूपित करते हैं-कि राहु चन्द्रमा को ग्रसता हैसो उनका ऐसा कथन अप्रमाणिक होने से तथा कुप्रावचन के संस्कार से प्राप्त किया गया होने से मिथ्या है । क्यों कि ग्रहण राहु और चन्द्रमा के विमानों की अपेक्षावाला होता है इसलिये दोनों में ग्रासक ग्रास्य भाव नहीं बनता है । अपि तु आच्छाद्य, आच्छदक भाव बनता है।' अहं पुण गोयमा ! एवमाइक्खामि जाव एवं परूवेमि' हे गौतम! में इस राहु द्वारा चन्द्र के ग्रहण के विषय में ऐसा कहता हूं यावत् ऐसा भाषण करता हूं, ऐसी प्रज्ञापना करता हूं ऐसी प्ररूपणा करता है કેનું આ કથન શું સત્ય છે ખરૂં? તેને ઉત્તર આપતા મહાવીર પ્રભુ કહે
“गोयमा! जेणं से बहुजणेणं अण्णमण्णरस जाव मिच्छं ते एवमासु" હે ગૌતમ! તે અન્ય તીર્થિકે પરસ્પરને એવું જે કહે છે, એવું લાગે છે, એવી પ્રજ્ઞાપના કરે છે અને એવી પ્રરૂપણ કરે છે, કે રાહુ ચન્દ્રને ત્રાસ કરે છે, તે કથન અપ્રામાણિક હોવાથી તથા કુકાવચનના સંસ્કાર વડે પ્રાપ્ત કરાયેલું હોવાથી મિથ્યા છે કારણ કે ગ્રહણમાં રાહુ અને ચન્દ્રમાના વિમા. નોની અપેક્ષા રહે છે. તે કારણે વિમાનમાં શાસક ગ્રામ્ય ભાવ સંભવી શક્તિ નથી, પરંતુ આચ્છાદ્ય, આચ્છાદક ભાવ જ સંભવી શકે છે.
"अहं पुण गोयमा! एवमाइक्खामि जाय एवं परूवेमि" ३ गौतम ! રાહુ દ્વારા ચન્દ્રના ગ્રહણના વિષયમાં હું તે એવું કહું છું, એવું પ્રતિપા
छु मे शापित ४३ छ भने मेवु ५३पित ४३ ॐ " एवं
શ્રી ભગવતી સૂત્ર: ૧૦