________________
१३०
मगवतीसूत्रे स्वादौ औदारिकादिपुद्गलपरिवर्ताः सन्ति, तत्र अतीता अपि, पुरस्कृताः भविष्य. न्तोऽपि अनन्ताः भणितव्याः, किन्तु 'जत्थ नत्थि तत्थ दो वि नत्थि, भाणियचा' यत्र नैरयिकत्वादौ न सन्ति औदारिकपुद्गलपरिवर्ता स्तत्र द्वौ अपि-अतीतपुरस्कृतपश्वाच्यौ नस्तः इति न अतीता न च भविष्यन्तः औदारिकपुद्गलपरिवर्ताः सन्तीत्यर्थः इति भणितव्यौ, तथा च नैरयिकत्वे भवनपतित्वे वानव्यन्तरत्वे ज्योतिषिकत्वे वैमानिकत्वे च नैरयिकादीनाम् औदारिकपुद्गलग्रहणाभावेन तेषु अतीतः अनागतश्च एकोऽपि औदारिकपुद्गलपरिवों नास्तीति वक्तव्यम् एवमेव वायुकाये मनुष्यपञ्चेन्द्रियतिर्यग्योनिषु नैरयिकादिषु च वैक्रियशरीरसद्भावेन वैक्रियतस्थ अईया वि, पुरेक्खडा वि अणता भाणियव्वा' जहां-पृथिवीकायिकत्वादिक में औदारिकादिपुद्गलपरिवर्त हैं वहां पर अतीत भी और अनागत भी वे अनन्त हैं ऐसा कहना चाहिये तथा 'जत्थ नत्थि तत्थ दो वि नत्थि भाणियव्या' जहां नरयिकादिभव में ये औदारिकपुद्गलपरिवर्त नहीं हैं वहां पर अतीत भी और अनागत भी दोनों प्रकारके औदारिकादि पुद्गलपरावर्त नहीं हैं ऐसा कहना चाहिये तथा नैरयिकभव में, भवनपति भव में, वानव्यन्तरभव में, ज्योतिषिकभव में और वैमानिक भव में नैरयिक आदि जीव औदारिकशरीर के योग्यपुद्गलों का ग्रहण नहीं करते हैं क्योंकि यहां तो वैक्रियशरीर के योग्य ही पुद्गलों का ग्रहण होता है-अतः औदारिकशरीरके योग्यपुद्गलों के ग्रहण के अभाव से यहां अतीत अनागत संबंधी एक भी औदारिक पुद्गलपरिवर्त नहीं होता है। इसी प्रकार से वायुकाय में, मनुष्यों में
नसे. “जत्थ अत्थि, तत्थ अईया वि, पुरेक्खडा वि अणंता भाणियबा" यां
દારિક આદિ પુદ્ગલ પરિવર્તનો સદુભાવ છે, તે પૃથ્વીકાયિક આદિ ભમાં ભૂત અને ભવિષ્યકાલીન ઔદારિક આદિ પુદ્ગલપરિવર્ત અનંત કહેવા नय. “ जत्थ नत्थि तत्थ दो वि नत्थि भाणियव्वा" ना२४६२ लवामi ઔદારિક પુદ્ગલ પરિવર્તનો અભાવ છે, ત્યાં ભૂતકાલીન અને ભવિષ્યકાલીન ઔદારિક પુદ્ગલપરિવર્તને અભાવ કહે જોઈએ. જેમ કે-નારક ભવમાં, ભવનપતિ ભવમાં, વાનર્થાતર ભવમાં, જતિષ્ક ભવમાં અને વૈમાનિક ભવમાં નારકાદિ જેવો દારિક શરીરને માટે ગ્યા હોય એવાં પુદ્ગલેને ગ્રહણ કરતા નથી તેઓ વૈકિય શરીરને માટે યોગ્ય હોય એવાં પુદ્ગલેને જ ગ્રહણ કરે છે. તેથી તે જીવેમાં ભૂત અને ભવિષ્યબળ સંબંધી ઔદારિક પુદ્ગલ પરિવર્તનો અભાવ હોય છે. એ જ પ્રમાણે વાયુકામાં, મનુષ્યમાં,
શ્રી ભગવતી સૂત્ર: ૧૦