________________
प्रमेयचन्द्रिका टीका श० १२ उ० ४ सू० २ संहननभेदेन पुद्गलपरिवर्तननि. १०९ नैरयिकजीवस्य औदारिकपुद्गलग्रहणाभावात् । गौतमः पृच्छति- केवइया पुरेक्खडा ? ' हे भदन्त ! एकैकस्य नैरयिकत्वे वर्तमानस्य कियन्तः औदारिक पुद्गलपरिवर्ताः पुरस्कृताः भविष्यन्तः सन्ति ? भगवानाह-'नथि एक्को वि' हे गौतम ! नैरयिकत्वे वर्तमानस्य नैरयिकस्य भावी औदारिकपुद्गलपरिवर्तः एकोऽपि नास्ति, नैरयिकत्वे औदारिकपुद्गलग्रहणस्यैवाभावेन तत्परिवर्तस्यापि भाषित्वासंभवात् । गौतमः पृच्छति-'एगमेगस्स णं भंते ! नेरइयस्स असुरकुमारत्ते केवइया औरालियपोग्गलपरियट्टा अईया ? ' हे भदन्त ! एकैकस्य खलु नैरयिकस्य वर्तमान कालिकनैरयिकभवयोग्यस्य जीवस्य असुरकुमारत्वे चातीतानागतऔदारिकपुद्गलों के ग्रहण करने का अभाव रहता है। अब गौतम प्रभु से ऐसा पूछते हैं-'केवइया पुरेक्खडा' हे भदन्त ! एक एक नैरयिक की जो नैरयिक अवस्था में वर्तमान है भावी औदारिकपुद्गलपरिवर्त कितने होते हैं ? इसके उत्तर में प्रभु कहते हैं-'नस्थिएकोवि' हे गौतम' नैरयिक अवस्था में वर्तमान नैरयिक को भावी औदारिक पुद्गल परिवर्त एक भी नहीं होता है-क्यों कि नरयिक अवस्था में वर्तमान नारक जीव को औदारिक पुद्गलों के ग्रहण करने का ही जब अभाव है तब उसके परिवर्त में भावित्व का सद्भाव कैसे हो सकता है ? अर्थात् नहीं हो सकता है। अब गौतम प्रभु से ऐसा पूछते हैं-"एगमेगस्सणं भंते ! नेरइस्स असुरकुमारत्ते केवइया ओरोलियपोग्गलपरियट्टा अईया" हे भदन्त ! एक एक नैरयिक को वर्तमान कालिक नैरयिकभव के योग्य जीव को-अतीत अनागतकाल संबंधी अमुरकुमारावस्था में अतीतका.
गौतम स्वामीना प्रश्न-" केवइया पुरेक्खडा ?" है मपन्! ना२४ અવસ્થામાં રહેલા એવા એક એક નારકના ભાવી ઔદારિક પુદ્ગલ પરિવર્તન કેટલા કહ્યા છે?
__ मडावीर प्रभुना उत्त२-" नथि एको वि" गौतम ! ना२४ अवस्थामा રહેલા એક એક નારક જીવમાં ભાવી ઔદારિક પુદ્ગલપરિવર્ત એક પણ સંભવી શકતા નથી કારણ કે એ જીવ ઔદારિક પુદ્ગલે જ ગ્રહણ કરતા નથી તેથી ઔદારિક પુદ્ગલેને ગ્રહણ કરવાને જ જ્યાં અભાવ હોય ત્યાં ભવિષ્યમાં તેમના પરિવર્તની વાત જ કેવી રીતે સંભવી શકે ! એટલે કે ભાવી ઔદોરિક પુલપશ્વિને ત્યાં અભાવ જ રહે છે.
गौतम स्वामीना प्रश्न-" एगमेगस्त ण भंसे ! नेरइयस्स असुरकुमारत्ते केवइया ओरालियपोग्गलपरियट्टा ?" भगवन् ! 3 मे ना२ने पतमान કાલિક નારકભવને ચોગ્ય જીવને--અતીતઅનાગત કળસંબંધી અસુરકુમારાવ
શ્રી ભગવતી સૂત્ર : ૧૦