________________
प्रमेयचन्द्रिका टीका श० १२ उ० ४ सू० २ संहननमेदेन पुलपरिवर्तननि.
,
परिवतश्च सर्वत्र एकोत्तरिकाः भणितव्याः । मनःपुद्गलपरिवर्ताः सर्वेषु पश्वेन्दियेषु gatavati, विकलेन्द्रियेषु नास्ति । वचः पुद्गलपरिवर्ताः एवमेव, नवरम्एकेन्द्रियेषु नास्ति भणितव्यम् आनमाणपुद्गल परिवर्तः सर्वत्र एकोत्तरिकाः यावत् वैमानिकस्य वैमानिकत्वे । नैरयिकाणाम् भदन्त ! नैरयिकत्वे कियन्तः औदारिकपुद्गलपरिवर्ताः अतीताः ? नास्ति एकोऽपि, कियन्तः पुरस्कृताः ? नास्ति एकोऽपि, एवं यावत् स्तनितकुमारत्वे, पृथिवीकायिकत्वे पृच्छा, गौतम ! अनन्ताः, कियन्तः पुरस्कृताः ? अनन्ताः एवं यावत् मनुष्यत्वे वानव्यन्तरज्योतिषिकवैमानिकत्वे यथा नैरयिकत्वे, एवं यावत् वैमानिकानाम् वैमानिकत्वे, एवं सप्तापि पुद्गल परिवर्ताः भणितपाः, यत्र सन्ति तत्र अतीता अपि, पुरस्कृता अपि, अनन्ताः, भणितव्याः, यत्र न सन्ति तत्र द्वापि नस्तः भणितव्यौ, यावत् वैमानिकान वैमानिकत्वे कियन्तः आनमाण पुलपरिवर्ताः अतीताः ? अनन्ताः कियन्तः पुरस्कृताः ? अनन्ताः ॥ ०२ ॥
1
टीका-पूर्व पुद्गलानां संहननादिकं प्रोक्तम् साम्प्रतं तदेव प्रकारान्तरेणाह'एएसि णं' इत्यादि । ' एएसि णं भंते ! परमाणुपोग्गलाणं साहणणाभेयाणुत्राणं अनंताणंता पोरगळ परियट्टा समणुगंतव्या भवतीति मक्खाया?' हे भदन्त ! एतेषां खलु पूर्वोक्तानां परमाणुपुद्गलानाम् संहननभेदानुपातेन - संहननं - संघातः एकीभवनम् भेदश्च वियोजनम् पृथक्त्वम्, तयोरनुपातः योगः संहननभेदानुपापुद्गगलपरिवर्त्तवक्तव्यता
'एएमिणं भंते । परमाणुपोग्गलाणं' इत्यादि ।
टीकार्थ - इसके पहिले पुगलों का संयोग आदि कहा जा चुका है । उसी को सूत्रकार अब प्रकारान्तर से कह रहे हैं - 'एएसि णं भंते ! परमाणुपाग्गलाणं साहणणाभेयाणुवारणं अनंताणंता पोग्गलपरियद्रा समुणुगंतव्वा भवतीति मक्खाया' संहनन नाम संघात का और भेद नाम वियोग-विश्लेष पृथक् होने का है । जितने पुद्गलद्रव्य हैं, उनके साथ परमाणुओं का जो संयोग- एकीभावरूप संबंध और बियोग
-- युगसपरिवत्त वक्तव्यता
" एएसिण भंते! परमाणुपोग्गलाण " त्याहि
ટીકા-આગલા સૂત્રમાં પુદૃગલાના સચૈાગ આદિનું કથન કરવામાં मान्युछे, वातनुं सूत्रार हुवे अन्य प्रकारे प्रतिपादन १रे छे - एएसि ण भंते! परमाणुपोग्गलाण साहणणा भेयाणुवाएण पोग्गल परियट्टा समणुगंतव्वा भवतीति '' સહનન એટલે સઘાત અને ભેદ એટલે વિયેાગ અથવા અલગ થવુ તે જેટલાં પુર્દૂગલ દૂગ્ધા છે, તેમની સાથે પરમાણુઓના જે સચાગ
मक्खाया
म० १३
શ્રી ભગવતી સૂત્ર : ૧૦