________________
६६८
भगवतीसूत्रे ' एवं चेव' हे गौतम ! एवमेव-पूर्वोक्तवदेव पृथिवीकायिकः अपकारिकम् आनन् वा, प्राणन् वा, उच्छसन् वा, निःश्वसन वा कदाचित् त्रिक्रियः स्यात् , कदाचित् चतुष्क्रियः स्यात् , कदाचित् पश्चक्रियः स्यादिति भावः ' एवं जाव वणस्सइकाइयं ' एवं पूर्वोक्तरीत्या यावत्-पृथिवीकायिकः तेजस्कायिक, वायुकायिक, बनस्पतिकायिकं चापि आनन् वा, प्राणन् वा, उच्छसन् वा, निःश्वसन वा पूर्वोक्तरीत्या कदाचित् त्रिक्रियः स्यात् , कदाचित् चनुक्रियः स्यात् , कदा. चित् पञ्चक्रियः स्यात् , पृथिवीकायिकः पृथिवीकायादिकानाम् आनप्राणं श्वासोच्छासं गृह्णन् परिमुञ्चन् वा स्यात् त्रिक्रियः स्यात् चतुष्क्रियः, स्यात् पञ्चक्रियो ' एवं चेव ' जय पृथिवीकायिक जीव अप्काधिक जीव को श्वासोच्छ्रवास रूप से ग्रहण करता और छोड़ता है-तब वह कदाचित् तीन क्रियाओं वाला भी होताहै, कदाचित् ४ चार क्रियाओं वाला भी होताहै
और कदाचित् ५ पांच क्रियाओं वाला भी होताहै । 'एवं जाव वणस्सहकाइयं ' इसी तरह से पृथिवीकायिक जीव तेजस्काधिक को, वायुकायिक को, एवं वनस्पतिकायिक को श्वासोच्छवास रूप से ग्रहण करता है और छोड़ता है ? इस प्रश्न के उत्तर के रूप में भी वही उत्तर जानना चाहिये-कि कदाचित् वह तीन क्रियाओंबाला होता है, कदाचित् वह चार क्रियाओं वाला होता है और कदाचित् वह पांच क्रियाओं वाला भी होता है । तात्पर्य कहने का यही है कि पृथिवीकायिक जीव जब पृथिवी काधिक आदि जीवों को श्वासोच्छू पास रूप से ग्रहण करता
और छोड़ता है-तव वह तीन क्रियाओं वाला भी होता है, चार क्रियाओं वाला भी होता है और पांच क्रियाओं वाला भी होता है।
महावीर प्रभुना उत२-“एवं चेव" गीतम! २५५४.यि वन શ્વાસોચ્છવાસ રૂપે ગ્રહણ કરતે અને છેડતે પૃથ્વીકાયિક જીવ કયારેક ત્રણ ક્રિયાઓવાળ હોય છે, કયારેક ચાર કિયાઓવાળ હોય છે અને કયારેક પાંચ लिया। पाण। डाय छे. “ एवं जाव वणस्सइकाइयं” मे प्राण त४२४१થિકને, વાયુકાયિકને અને વનસ્પતિકાયિકને ધ સેવાસ રૂપે ગ્રહણ કરતો અને છેડતે પૃવીક થિક જીવ ક્યારેક ત્રણ કિયાએ વાળ પણ છે.ય છે, કયારેક ચાર ક્રિપએવાળો પણ હેય છે અને ક્યારેક પાંચ ઠિયાવાળા પણ હોય છે. કહેવાનું તાત્પર્ય એ છે કે પૃથ્વીકાયિક અતિ પચે પ્રકારના એકેન્દ્રિય અને શ્વાસોચ્છવાસ રૂપે ગ્રહણ કરતો અને છેડતો પૃથ્વી કાયિક જીવ અમુક સંગમાં ત્રણ કિયાઓ વાળો હોય છે, અમુક સંયોગમાં ચાર ક્રિયાઓ વાળે પણ હોય છે. તે સગો ઉપર બતાવવામાં આવી ચુક્યા છે.
श्रीभगवती. सूत्र: ८