SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ ४७४ भगवतीसत्रे तातौ ! हिरण्यादेः मम वा द्वयोमध्ये कः पूर्वमेव गमनाय उत्सहते, कः पश्चाद्वा गमनाय वा उत्सहते, इति न कोऽपि जानाति, तत् इच्छामि खलु अम्बतातौ ! युष्माभिरभ्यनुज्ञातः सन् श्रमणस्य भगवतो महावीरस्य अन्ति के मुण्डो भूत्वा अगारात् अनगारितां प्रबजितुम् ? ॥ सू० ७ ॥ मूलम् -- तए णं तं जमालिं खत्तियकुमारं अम्मताओ जाहे णो संचाएंति, विजयाणुलोमाहि बहुहिं आघवणाहिय पण्णवाहिय सन्नवणाहिय, विन्नवणाहिय आघवेत्तए वा, पन्नवेत्तए वा, सन्नवेत्तए वा विन्नवेत्तए वा ताहे विसयपडिकूाहिं संजमभयुटवेयणकराहिं पन्नवणाहिं पन्नवेमाणा एवं क्यासी-एवं जाया ! निग्गंथं पावयणं सच्चं अणुत्तणं केवलं जहा आवस्सए जाव सव्वदुक्खाणमंतं करेंति अहीव एगंतदिट्रीए खुरो इव एगंतधाराए लोहमया जवा चावयव्वा, वालुयाकवलेइव निस्साए गंगावा महानदी पडिसोयगमणयाए महासमुद्देवा भुयाहिं दुत्तरो तिक्खं. कमियठवं गरुवं लंबेयवं असिधारगं वयं चरियव्यं, नो खलु कप्पड़ जाया! समणाणं निग्गंथाणआहाकम्मिएत्तिवा, उद्देसिए. इ वा, मिस्सजाएइ वा, अज्झोयरएइ वा, पूइएइ वा, कीएइ वा, पामिच्चेइवा,अच्छेज्जेइबा, अणिसटेइ वा अभिहडे वा,कंतारभत्तेइ वा, दुब्भिक्खभत्तेइ वा, गिलाणभत्तेइ वा, वदलियाभत्ते. इसको छोड दूंगा या यह मुझे छोड देगा. इसलिये मैं चाहता हूं कि में हे माततात ! आपसे आज्ञा प्राप्त कर श्रमण भगशन महावीरके पास संयम धारण कर लूं। मू०७॥ ચારયું જશે કે આપણે તેને છોડીને ચાલ્યા જવું પડશે ? તેથી હું માતાપિતા! હું આપની આજ્ઞા લઈને શ્રમણ ભગવાન મહાવીરની પાસે સંયમ ધારણ કરવા માગું છું . સૂ૦ ૭ છે श्री. भगवती सूत्र : ८
SR No.006322
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages685
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy