SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ ४३४ भगवतीने क्षत्रियकुमारम् एवमवादीत् त्वमसि खलु जात ! आवयोरेकः पुत्रः, इष्टः कान्तः, प्रियः, मनोज्ञः, मनोऽमः, स्थैर्यः, विश्वसिाः , संमतः, बहुमतः, अनुमतः, भाण्डफरकण्डकसमानो रत्नम् रत्नभूतः, जीवितोत्सविका, हृदयानन्दजनना, उदुम्बरपुष्पमिव दुर्लभः श्रमणताये, किमङ्क पुनर्देशनताये, तर नो खलु जात ! वयम् इच्छाम साव क्षगमपि विषयोगम् , तत् आस्त्र तावत् जात ! यावत् तावत् वयं जीवामः, ततः पश्चात् अस्मासु कालगतेषु सत्सु परिणतवयाः वर्दितकुलवंशतन्तु. कार्ये निरपेक्षः श्रमणस्य भगवतो महावीरस्य अन्तिके मुण्डो भूत्वा अगारात् अनगारितां प्रव्रजिष्यसि ॥ सू० ५॥ ___टीका-अथ जमाले क्षत्रियकुमारस्य भगवतः समीपे दीक्षापहणवक्तव्यतामाह-'तएणं से ' इत्यादि, 'तए णं से जमालो खत्तियकुमारे समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हद्वतुढे समणं भगवं महावीरं तिक्खुतो जाव नमंसित्ता तमेव चाउग्घंटं आसरहं दुल्हेइ ' ततः खलु सः जमालिः क्षत्रियकुमारः श्रमणेन भगवता महावीरेण एवं पूर्वोक्तरीत्या उक्तःसन् हृष्टतुष्टोऽत्यन्त हर्षतोष समवितः श्रमणं भगवन्तं महावीरं त्रिकत्वौ यावत्-आदक्षिणं कृत्वा प्रदक्षिणं वन्दते नम 'तएण से जमाली खत्तिय कुमारे ' इत्यादि टीकार्थ-इस सूत्र द्वारा सूत्रकारने क्षत्रियकुमार जमालिकी भगवान् के समीप दीक्षा ग्रहण की वक्तव्यताका प्रतिपादन किया है-'तएणं से जमाली खत्तियकुमारे समजेणं भगवया महावीरेणं एवं बुसे समाणे हहतुढे समणं भगवं महावीरं तिक्खुत्तो जाव नमंसिता तमेव चाउग्घंटं आसरहं दुरूहेइ' श्रमण भगवान् महावीरने जब क्षत्रियकुमार जमालीसे दीक्षा लेने में विलम्य मत करो-ऐसा कहा-तब वह बहुत हर्षित हुआ और आनंदित चित्त होकर उसने श्रमण भगवान् महावीरको तीन बार प्रदक्षिणा पूर्वक-वन्दना की. नमस्कार किया. वन्दना ટીકાર્થ-આ સૂત્ર દ્વારા સૂત્રકારે ક્ષત્રિયકુમાર જમાલી પ્રવજ્યા લેવા માટે તેના માતાપિતાની અનુમતિ કેવી રીતે મેળવે છે, તે વાત પ્રકટ કરી છે. "तएणं से जमालि खत्तियकुमारे समणेणं भगवया महावीरेणं एव वुत्ते समाणे हर्तुढे समणं भगव महावीर तिखुचो जाव नमंसित्ता तमेव चाउग्घंट आसरह दुलहेइ " यारे श्रम मवान महावीर क्षत्रियभार माली ४ ॥ તેવામાં વિલંબ કરશે નહી, ત્યારે તેને ઘણે જ હર્ષ અને સંતોષ થશે. તેણે પુલકિત હૃદયે ત્રણ વાર પ્રદક્ષિણાપૂર્વક શ્રમણ ભગવાન મહાવીરને વંદણ કરી અને નમસ્કાર કર્યા. વંદણા નમસ્કાર કરીને તે જ્યાં પોતાનો ચાર श्री भगवती सूत्र : ८
SR No.006322
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages685
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy