SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ३७८ भगवतीसत्र विशिष्टं धार्मिक यानपवरं श्रेष्ठरथम् आरूढा । 'तएणं से उसमदत्ते माहणे देवा. गंदाए माहणीए सद्धिं धम्मियं जाणप्पवरं दुरूढे समाणे ' ततः खलु स ऋषभदत्तो ब्राह्मणो देवानन्दया ब्राह्मण्या साधम् धार्मिक पूर्वोक्त यानप्रवर दुरूहः सन् ‘णियगपरियालसंपरिचुडे' निजकपरिवारसंपरितः 'माहणकुंडग्गामं नगर मञ्झ मज्झेण निग्गच्छइ ' ब्राह्मणकुण्डग्रामनगरस्य मध्यमध्येन निर्ग: छति 'निग्गच्छिता जेणेव बहुसालए चेहए, तेणेव उवागच्छइ ' ब्राह्मणकुण्डग्रामनगरात् निर्गत्य यत्रैव यस्मिन्नेव प्रदेशे बहुशाल चैत्यम् उद्यानमासीत् , तत्रैव तस्मिन्नेव प्रदेशे उपागच्छति, ' उवागच्छित्ता उत्तादीर तित्थकरातिसए पासइ' उपागत्य छत्रादिकं तीर्थ फरातिशयं पश्यति, ' पासित्ता धम्मियं जाणपवर ठवेइ ' छत्रादिक तीर्थकरातिशयं दृष्ट्वा धार्मिक यानप्रवर स्थापयति, 'ठवित्ता' स्थापयित्वा 'धम्मियाओ जाणापवराओ पच्चोरुहइ ' धार्मिइस प्रकार 'तएणं से उसमदत्ते माहणे देवानंदाए माहणीए सदि धम्मियं जाणप्पवरं दुरूढे समाणे' वह ऋषभदत्त ब्राह्मण देवानन्दा ब्राह्मणीके साथ उस धार्मिक श्रेष्ठ रथ पर चढा हुआ और ‘णियगपरियालसंपरिघुडे' अपने परिवार से घिरा हुआ · माहणकुंडग्गाम नगरं मज्झं मज्झेण निग्गच्छह ' ब्राह्मणकुंडग्राम नगरके बीचोबीचसे होकर निकला 'निग्गच्छित्ता जेणेव बहुसालए चेहए, तेणेव उवागच्छ।' निकलकर वह जहां बहुशालक उद्यान था उस तरफ चला ‘उवाग. च्छित्ता' चलते २ उसने 'छत्तादिए तिस्थकरातिसए पासह तीर्थकरके अतिशय स्वरूप छत्रादिकोंको देखा. 'पासित्ता धम्मियं जाणप्पवरं टवेह' देखतेही उसने अपने धार्मिक श्रेष्ठ रथको खड़ा कर दिया 'ठा. भावी ते उत्तम धार्मि: २५मा मेसी 15. '. तएण से उसभदत्ते माहणे देवानदाए माहणीए सद्धिं धम्भियं जाणपवरं दुरूढे समाणे" मा शत पतनी भार्या वानह। साथै धार्मिर उत्तम २थमा मेसीन “णियगपरियालसंपग्वुिडे" चाताना परिवारथी पायो त अपमहत्त प्राम" माहणकुडग्गामं नगरं मज्जा मज्झेणं निग्गच्छइ" ब्राझयाम नानी १२ये २४ने नाvो. " निगच्छित्सा जेणेव बहुसालए चेहर, तेणेव स्वागच्छई ” भने यो मgana येत्य-Gधान तु ते त२५ तमना २५ लाय. "उवागच्छित्ता" । शत कथ भास तi " छत्तादिए तित्थकरातिसए पासइ" ते तीथ ४३।ना अतिशय २१३५ छानिने नयां. "पासित्ता धम्मियं जाणावर ठवे" ते छा. 6 vdian २थने थामा।. “ठावित्ता धम्मियाओ जाणप्पवराओ श्री भगवती सूत्र : ८
SR No.006322
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages685
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy