________________
भगवतीसूत्र भवति, तदा किं स मनोयोगी भवति ? किं वा वचोयोगी भवति ? किं वा काययोगी भवति ? भगवानाह-' गोयमा ! मणजोगी वा होज्जा, वइजोगी वा होज्जा, कायजोगी वा होज्जा' हे गौतम ! स प्रतिपन्नावधिज्ञानः पुरुषः मनोयोगी वा भवति, वचोयोगी वा भवति, काययोगी वा भवति, मनोयोगित्वादिकं च एकयोगप्राधान्यापेक्षयाऽबसेयम् । गौतमः पृच्छति-' से णं भंते ! किं सागारोवउत्ते होज्जा, अणागारोवउत्ते होज्जा ?' हे भदन्त! खलु विभङ्गज्ञानी प्रतिपन्नावधिज्ञान: किं साकारोपयुक्तो भवति ! किं वा अनाकारोपयुक्तो भवति ? भगवानाहभदन्त ! यदि प्रतिपन्न अवधिज्ञानवाला वह विभंगज्ञानी जीव योग सहित होता है तो कौन से योग से युक्त होता है-क्या मनोयोग से, या वचन योग से या काययोग से ? इसके उत्तर में प्रभु कहने हैं-(गोयमा! मणोजोगी वा होज्जा, वइजोगी वा होज्जा, कायजोगी वा होज्जा) हे गौतम ! प्रतिपन्न अवधिज्ञानवाला वह विभंगज्ञानी जीव मनोयोगो भी होता है, वचन योगी भी होता है और कायजोगी भी होता है यहां पर जो ऐसा यह कथन किया गया है वह एक योग की प्रधानता को लेकर किया गया है। ___अब गौतमस्वामी प्रभु से ऐसा पूछते हैं-(से णं भंते ! किं सागारो वउत्ते होज्जा, अणागारोवउत्ते हज्जा) हे भदन्त ! प्रतिपन्न अवधिज्ञान वाला वह विभंगज्ञानी क्या साकार उपयोगवाला होता है या अनाकार સહિત જ હોય છે, ગરહિત હેતે નથી, કારણ કે અવધિજ્ઞાનના કાળમાં અગીપણાનો અભાવ જ રહે છે.
गौतम २१ाभीनी प्रश्न-( जइ सजोगी होज्जा किं मणजोगी होज्जा, वइजोगी वा होज्जा, कायजोगी वा होज्जा ? ) हे महन्त ! नेते मधिज्ञानी જીવ એગસહિત હોય છે, તે કયા રોગથી યુક્ત હોય છે? શું મનાયેગથી યુક્ત હોય છે, કે વચનગથી યુક્ત હોય હોય છે કે કાયોગથી યુક્ત હોય છે?
महावीर प्रभुने। उत्तर--(गोयमा ! मणोजोगी वा होज्जा, वइजोगी वा होज्जा, कायजोगी वा होज्जा) गौतम ! प्रतिपन्न भवधिज्ञानवाणीत विम જ્ઞાની જવ મનેયેગી પણ હોય છે, વચનગી પણ હોય છે અને કાયોગી પણ હોય છે. અહીં જે આ પ્રકારનું કથન કરવામાં આવ્યું છે તે એક ગની પ્રધાનતાની અપેક્ષાએ કરવામાં આવ્યું છે.
गौतम २॥भीनी प्रश्न-( से ण भते ! कि सागारोव उत्ते होज्जा, अणागारोवउत्ते होज्जा ? ) 3 महन्त ! प्रतिपन्न अधिज्ञानवा ते विHIજ્ઞાની જીવ શું સાકાર ઉપગવાળું હોય છે કે અનાકાર ઉપગવાળું હોય છે?
શ્રી ભગવતી સૂત્ર : ૭