________________
प्रमेयचन्द्रिका टी०।०८ ७०१० ज्ञानावरणीयादिकर्मणां सम्बन्धनिरूपणम् ५४१ स्यात् नास्ति, यस्य पुनरान्तरायिकं तस्य वेदनीयं नियमात् अस्ति३ । यस्य खलु भदन्त ! मोहनीयं तस्य आयुष्कम् , यस्य आयुष्कं तस्य मोहनीयम् ? गौतम ! यस्य मोहनीयं तस्य आयुष्कं नियमात् अस्ति, यस्य पुनरायुष्कं तस्य पुनर्मोहनीयं स्यात् अस्ति, स्यात् नास्ति, एवं नाम, गोत्रम् , आन्तरायिकं च भणितव्यम् ४, सिय अस्थि सिय नत्थि जस्स पुण अंतराइयं तस्स वेयणिज्जं नियमा अस्थि ३) जिस जीव के वेदनीय कर्म है उस जीव के अन्तराय कर्म है भी और नहीं भी है परन्तु जिस जीव के अन्तराय कर्म है उस जीव के वेदनीय कर्म नियम से है । (जस्स णं भंते! मोहणिज्जं तस्स आउयं जस्स आउयं तस्स मोहणिज्जं) हे भदन्त ! जिस जीव के मोहनीय कम है उस जीव के क्या आयुष कर्म है ? और जिस जीव के आयु कर्म है उस जीव के क्या मोहनीय कर्म है ? (गोयमा) हे गौतम! (जस्स मोहणिज्जं तस्स आउयं नियमा अस्थि, जस्स पुण आउयं तस्स पुण मोहणिज्जं सिय अत्थि, सिय नस्थि ) जिस जीव के मोहनीय कर्म है उस जीव के नियम से आयुः कर्म है और जिस जीव के आयु कर्म है उस जीव के मोहनीय कर्म हो भी और नहीं भी हो-इस तरह से आयुकर्म के साथ मोहनीकर्म की भजना है । ( एवं नाम गोयं अंतराइयं च भाणियव्वं ४ ) इसी तरह से नाम, गोत्र, और अन्तराय कर्म
(गोपमा ! ) 3 गौतम ! (जस्स वेयणिज्ज तस्त अंतराइयं सिय अस्थि सिय नथि, जस्स पुण अंतराइय तरस वेयणिज्ज नियमा अस्थि) २ मां વેદનીય કર્મનો સભાવ હોય છે, તે જીવમાં અંતરાય કર્મને સદ્ભાવ હોય છે પણ ખરે અને નથી પણ હતું. પરંતુ જે જીવમાં અંતરાય કર્મને સદ્ભાવ હોય છે, તે જીવમાં વેદનીય કર્મને અવશ્ય સદ્ભાવ હોય છે. ( जस्स णं भंते ! मोहणिज्ज तस्स आउयं, जस्स आउयं, तस्स मोहणिज्ज) ભદન્ત ! જે જીવમાં મોહનીય કર્મને સદ્દભાવ હોય છે, તે જીવમાં શું આયુષ્ય કર્મને સદ્દભાવ હોય છે ? અને જે જીવમાં આયુષ્ય કર્મને સદભાવ હોય છે, તે જીવમાં શું મેહનીય કર્મનો સદ્દભાવ હોય છે ?
(जस्स मोहणिज्ज तस्स आउयं नियमा अस्थि, जस्स पुण आउय तस्स पुण मोहणिज्ज सिय अस्थि, सिय नत्थि) 3 गीतम! २ मा माडनीय કર્મને સદ્ભાવ હોય છે, તે જીવમાં આયુષ્ય કમને પણ અવશ્ય સદ્દભાવ હોય છે, પરંતુ જે જીવમાં આયુષ્ય કર્મને સદૂભાવ હોય છે, તે જીવમાં भाडनीय भनी समाव डाय छ ५५ ५। भने नथी ५४ हातो. ( एव' नाम', गाय अंतराय च भाणियव्व' ४) प्रमाणे नाम, गोत्र मन भत.
શ્રી ભગવતી સૂત્ર : ૭