________________
१८०
भगवतीसूत्र तानाम , उल्कापातानाम् , दिशिदाहानां दह्यमानमहानगरप्रकाशसदृशानाम् , गजि. तानां, विद्युत्पातानाम् , पांशुष्टीनाम् , यूपानाम्-स्तंभाकार मेघानाम् , यक्षोदीसानाम् , धूमिकानाम् , महिकानाम् , रजउद्घातानाम् , चन्द्रोपरागाणाम् , सूर्योपरागाणाम् , चन्द्रपरिवेषाणाम् , सूर्यपरिवेषाणाम् , प्रतिचन्द्राणाम् , प्रतिसूर्याणाम् , इन्द्रधनुषाम् , उदकमत्स्य कपिहसितानाम् , तथा-अमोघानाम् सूर्यस्योदयास्तसमये संजातानां पूर्वपश्चिमायतरेखारूपाणाम् परिणामप्रत्ययिकः, परिणामो रूपान्तरप्राप्तिः, तत्प्रत्ययिकस्तनिमित्तको बन्धः परिणामप्रत्ययिको बन्धः खलु समुत्पयते, स च परिणामप्रत्ययिको बन्धः-'जहण्णेणं एक समयं उकोसेणं छम्मासा' जघन्येन एक समयम् उत्कषेण षड् मासान् तिष्ठति, ' सेत्तं परिणामपच्चए ' स एष उपर्युक्तः परिणाममत्ययिको बन्ध उच्यते, 'सेत्तं साइयवीससाबंधे' स एष उपका संग्रह हुआ है-सन्ध्यानाम् , गंधर्वनगराणाम्-आकाशे व्यन्तरकृत नगराकारपरिणतानाम्, उल्कापातानाम् , दिशिदाहानाम् , दह्यमानमहानगरप्रकाशसदृशानाम् , गर्जितानां, विद्युत्पातानाम् , पांशुवृष्टीनाम् , यक्षोद्दीप्तानाम् , धूमिकानाम् , महिकानाम् , रजःउद्घातानाम् , चन्द्रोपरागाणाम् , सूर्योपरागाणाम् , चन्द्रपरिवेषाणाम् , सूर्यपरिवेषाणाम् , मतिचन्द्राणाम् , प्रतिसूर्याणाम् , इन्द्रधनुषाम् , उदकसत्स्यकपिहसितानाम्" इस पाठ का अर्थ वहीं पर लिखा गया है अतः वहीं से जान लेना चाहिये। इस परिणामप्रत्ययिक बंध का जघन्यकाल एक समय मात्र और उत्कृष्टकाल छहमास का है । (से त साइयवीससाबंधे) इस प्रकार से यह पूर्वोक्तरूप में कहा गया सादिकविलसा बंध है। अब अन्त में
“ यावत् " ५४थी मी lon शतना सातमा देशभi xथित नायना પાઠને ગ્રહણ કરવામાં આવ્યું છે –
( सन्ध्यानाम् , गंधर्वनगराणाम् आकाशे व्यन्तरकृतनगराकारपरिणतानाम् उल्कापातानाम् , दिशिदाहानाम् , दह्यमानमहानगरप्रकाशसदृशानाम् , गर्जितानाम्, विद्युत्पातानामू, पांशुवृष्टीनाम् , यक्षोद्दीप्तानाम् , धूमिकानां, महिकानां, रजःउद्घा तानाम् , चन्द्रोपरागाणाम् , सूर्योपरागाणाम् , चन्द्रपरिवेषाणाम् , सूर्य परिवेषाणाम् , प्रतिचन्द्राणाम्, प्रतिसूर्याणाम् , इन्द्रधनुषाम् , उदकमत्स्य कपिहसितानाम् "
આ સૂત્રપાઠને અર્થે ત્યાં આપવામાં આવે છે, તે જિજ્ઞાસુઓએ ત્યાંથી વાંચી લે. આ પરિણામ પ્રત્યયિક બંધને ઓછામાં ઓછો કાળ એક अभयन। सने धारेमा धारे ७ भासन डाय छे. (से त साइयवीससा ઘ) આ પ્રકારનું-પૂર્વોક્ત રૂપનું સાદિક વિશ્વસા બંધનું સ્વરૂપ છે. સૂત્રને
શ્રી ભગવતી સૂત્ર : ૭