________________
प्रमेयचन्द्रिका टी० श० ८ उ० ८ सू० ६ सू निरूपणम्
१४९ क्रिया क्रियेते सूर्ययोः अबभासनादिका क्रिया भवति नो वा अनागते क्षेत्र क्रिया क्रियते भवति, अपितु प्रत्युत्पन्ने क्षेत्रे क्रिया क्रियते भवति, गौतमः पृच्छति'सा भंते ! किं पुट्ठा कज्जइ, अपुट्ठा कज्जइ ?' हे भदन्त ! सा मूर्ययोरवभासनादि क्रिया किं स्पृष्टा भवति? तेजसा स्पर्शनात् या क्रिया सा स्पृष्टा क्रिया इत्यर्थः किं वा अस्पृष्टा ? तेजसा स्पर्शनाद् विनैवेत्यर्थः सा अवमासनादिका क्रिया भवति किम् ? भगवानाह 'गोयमा ! पुट्ठा कज्जइ, नो अपुट्ठा कज्जइ, जाव नियमा छदिसिं' हे गौतम ! सूर्ययोः सा अवभासनादिका क्रिया स्पृष्टा एवं क्रियते भवति, नो अस्पृष्टा सती क्रिया क्रियते भवति यावत्-नियमात् नियमतः षड्दिशासु स्पृष्टा क्रिया क्रियते, सूर्ययोः नियमतः षट्स्वपि दिक्षु तेजसा स्पृष्टा सनादिरूप क्रिया नहीं करते हैं और न अनागतक्षेत्र में अवभासनादि रूप क्रिया करते हैं किन्तु प्रत्युत्पन्नक्षेत्र में ही वे अवभासनादिरूप क्रिया करते हैं। अब गौतम प्रभु से ऐसा पूछते हैं-(सा भंते! किं पुट्ठा कज्जइ, अपुट्ठा कज्जइ ) हे भदन्त ! सूर्यो की वह अवभासनादिरूप क्रिया प्रत्युत्पन्नक्षेत्र में क्या स्पृष्ट हुई होती है ? या अस्पृष्ट हुई होती है ? तेज के द्वारा छुई हुई जो क्रिया होती है वह स्पृष्ट क्रिया है और तेज के द्वारा नहीं छुई हुई जो क्रिया होती है वह अस्पृष्ट क्रिया है। इसके उत्तर में प्रभु कहते हैं-(गोयमा) हे गौतम ! ( पुट्ठा कज्जइ, नो अपुट्ठा कज्जइ, जाव नियमा छद्दिसिं) सूर्यो की वह अवभासनादिक किया स्पृष्ट हुई ही होती है, अस्पृष्ट हुई नहीं होती है। इसी तरह से छह दिशाओं में भी तेजसे स्पृष्ट हुई ही अवभासनादि क्रिया होती है। તે બને સૂર્ય અતીત ક્ષેત્રમાં અવભાસન આદિ રૂપ કિયા કરતા નથી, અનાગત ક્ષેત્રમાં પણ અવભાસન આદિ રૂપ ક્રિયા કરતા નથી, પરંતુ વર્તમાન ક્ષેત્રમાં જ અવભાસન આદિ રૂપ ક્રિયા કરે છે.
गौतम स्वामीना प्रश्न -( सा भंते ! पुट्ठा कज्जइ, अपुट्ठा कज्जइ). ભદન્ત ! તે બને સૂર્યની વર્તમાન ક્ષેત્રમાં અવભાસન આદિ રૂપ જે ક્રિયા થાય છે તે શું પૃષ્ટ થાય છે કે અપૃષ્ટ થાય છે ? તેના દ્વારા સ્પર્શિત જે ક્રિયા હોય છે, તે ક્રિયાને ધૃષ્ટ ક્રિયા કહે છે. અને તેજના દ્વારા અસ્પ શિત જે ક્રિયા હોય છે તેને અપૃષ્ટ ક્રિયા કહે છે.
मडावीर प्रभुना उत्तर-" गोयमा !” गौतम ! (पुट्टा कज्जइ, नो अपुठा कज्जइ, जाव नियमाछहि सिं) भन्ने सूर्यनी त समासन या स्टार થાય છે, અસ્પૃષ્ટ થતી નથી. એ જ પ્રમાણે છએ દિશાઓમાં પણ તેજથી પૃષ્ટ (સ્પેશિત) થયેલી જ અવભાસન આદિ ક્રિયા થતી હોય છે.
શ્રી ભગવતી સૂત્ર : ૭