________________
१५२
भगवतीस्त्रे यत्-जम्बू द्वीपे खलु द्वीपे सूर्यो उद्गमनमुहूर्ते दुरे च-व्यवहिते देशे वर्तमानावपि, मूले च-आसन्ने देशे दृश्येते, यावत् मध्यान्तिकाहूर्ते मध्याह्नकाले मूले च सन्निहिते देशे वर्तमानावपि 'दुरे च ' व्यवहिते देशे दृश्येते, अस्तमनमुहूर्त अस्तकाले यावत् ' दूरे च' बहुव्यवहिते देशे वर्तमानावपि, मूले च-आसन्ने दृश्येते प्रतीयते । गौतमः पृच्छति- जंबुद्दीवे णं भंते ! दीवे सूरिया किं तीयं खेत्तं गच्छंति, पडुप्पन्नं खेत्तं गच्छंति, अणागयं खेत्तं गच्छंति ? ' हे भदन्त ! जम्बूद्वीपे खलु द्वीपे सूर्यो किम् अतीतं व्यतिक्रान्तं क्षेत्रं गच्छतः ? किं वा प्रत्युत्पन्नं वर्तमानम् अतिक्रम्यमाणं क्षेत्रं गच्छतः, किं वा अनागतम् गंस्यमानम् मैंने ऐसा कहा है कि इस जंबूद्वीप नाम के द्वीप में दो सूर्य हैं और ये दोनों ही सूर्य जब उदित होते हैं तब उस काल में दूर रहने पर भी द्रष्टाजन के लिये “ पास हैं " ऐसी प्रतीति उत्पन्न कराते हैं। और जब ये दोनों सूर्य मध्याह्नकाल में आते हैं तब पास में आ जाने पर भी ये दूर हैं ऐसी प्रतीति द्रष्टाजन के लिये कराते हैं-इसी तरह से जब ये अस्त होने लगते हैं तब दूर होने पर भी ये पास हैं ऐसी प्रतीति द्रष्टा जन के लिये कराते हैं।
अब गौतमस्वामी प्रभु से ऐसा पूछते हैं-'जंबुद्दीवे णं भंते ! दीवे सूरिया किं तीयं खेत्तं गच्छंति, पडुप्पन्नं खेत्तं गच्छंति, अणागयं खेत्तं गच्छंति ' हे भदन्त ! इस जम्बूद्रीपवर्ती दोनों सूर्य क्या व्यतिक्रान्त क्षेत्र में आते हैं ! या अतिक्रम्यमाण क्षेत्र में जाते हैं ? या गंस्यमानआगे जहां जाना है-उस गन्तव्यक्षेत्र में जाते हैं ? इसके उत्तर में प्रभु
(से तेणटेणं गोयमा ! एवं वुच्चइ-ज बुद्दीवेणं दीवे सूरिया उगमणमुहुत्तसि दूरे य, मूले य, जाव अत्थमण जाव दीसंति ) 3 गौतम! तेरो में से કહ્યું છે કે જંબુદ્વીપ નામના દ્વીપમાં બે સૂર્ય છે. તે અને સૂર્ય ઉદયકાળે દર હોવા છતાં દ્રષ્ટાજનને “પાસે છે ? એવી પ્રતીતિ ઉત્પન્ન કરાવે છે, અને મધ્યાહ્નકાળે જ્યારે તેઓ સમીપમાં હોય છે, ત્યારે “ દૂર છે ” એવી પ્રતીતિ કરાવે છે અને જ્યારે તે અને સૂર્ય અસ્ત થવા માંડે છે, ત્યારે દૂર હોવા છતાં પણ પાસે છે ? એવી પ્રતીતિ તેમને કરાવે છે.
गौतम स्वामी महावीर प्रभुने सवाल पूछे छे ।-(जबुद्दीवेणं भते ! दीवे सरिया किं तीयं खेत्तं गच्छंति, पडुपन्न खेत्त' गच्छंति, अणायं खेत्त गच्छंति ? ) 3 मन्त! 240 ४ भूदीपन भन्ने सूर्य शुं व्यतित क्षेत्रमा આવે છે? કે અતિક્રમ્યમાણ ક્ષેત્રમાં જાય છે? કે સંસ્થમાન-ભવિષ્યમાં જ્યાં જવાનું છે એવા ગંતવ્ય-ક્ષેત્રમાં જાય છે ?
श्री.भगवती सूत्र : ७