SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श.८ उ.२ मू. २ आशीविषस्वरूपनिरूपणम् २९७ बानाह-' गोयमा ! नो पज्जत्तअसुरकुमार-जाव-कम्मासीविसे, अपज्जत्तअसुरकुमारभवणवासि -जाव – कम्मासीविसे, एवं जाव थणियकुमाराणं' हे गौतम ! असुरकुमारभवनवासिदेवकर्माशीविषो नो पर्याप्तकासुरकुमारयावत् भवनवासिदेवकर्माशीविषो भवति अपितु अपर्याप्तकासुरकुमारभवनवासियावत्-देवकर्माशीविषो भवति, एवं यावत्-नागकुमारादि-स्तनितकुमाराणामपि बोध्यम्, तथा च नागकुमारादिभवनवासिदेवकर्माशीविषाः नो पर्याप्तकनागकुमारादिभवनवासिदेवकमम्शीविषा भवन्ति, अपि तु अपर्याप्सकनागकुमारादिभवनवासिदेवकर्माशीविषा भवन्ति, एवं नो पर्याप्तकस्तनितकुमारभवनवासिदेवकर्माशीविषो भवति, अपि तु अपर्याप्तकस्तनितकुमारभवनवासिदेवकर्माशी. विषो भवति । गौतमः पृच्छति-'जइ वाणमंतरदेवकम्मासीविसे कि पिसाय. बाणमंतरदेवकम्मासीविसे' हे भदन्त ! यदि वानव्यन्तरदेवकर्माशीविषो भवति विष हैं ? उत्तर में प्रभु कहते हैं 'गोयमा'नो पजत्त असुरकुमार जाव कम्मासीविसे, अपज्जत्त असुरकुमार भवणवासि जाव कम्मासीविसे एवं जाव थणियकुमाराणं' पर्याप्तक असुरकुमार भवनवासीदेव कर्माशीविष नहीं होते हैं किन्तु जो अपर्याप्तक असुरकुमार भवनवासीदेव हैं वे कर्माशीविष होते हैं। इसी तरहसे नागकुमारसे लेकर स्तनितकुमारतकके भवनवासीदेवों में भी जानना चाहिये । तथा च जो पर्याप्तक नागकुमारसे लेकर स्तनितकुमार तकके भवनवासिदेव हैं वे कर्माशीविष नहीं होते हैं किन्तु अपर्याप्तक नागकुमारसे लेकर अपर्याप्तक स्तनितकुमारतकके भवनवासीदेव काशीविष होते हैं। अब गौतमस्वामीप्रभुसे ऐसा पूछते हैं 'जइ वाणमंतरदेव कम्मासीविसे' हे भदन्त ! यदि वानव्यन्तरदेव कर्माशीविष होते हैं तो क्या हे गौतम! 'नो पजत असुरकुमार जाव कम्मासीविसे अपज्जत्त असुरकुमार भवणवासि जाव कम्मासीविसे एवं जाव थणियकुमाराणं' पात २५९२४मार ભવનવાસીદેવ કર્યાશીવિષ હેતા નથી પરંતુ જે અપર્યાપ્તક અસુરકુમાર ભવનવાસીદેવ છે તે કશીવિષ હોય છે. એ જ રીતે નાગકુમારથી લઈને સ્વનિતકુમાર પર્વતના ભવનવાસીદેના વિષે પણ સમજી લેવું. તેવી જ રીતે પર્યાપ્તકનાગકુમારથી લઈને સ્વનિતકુમાર પર્યતન ભવનવાસીદેવ છે તે કમશીવિષ લેતા નથી પરંતુ અપર્યાપ્તક નાગકુમારથી લઈને અપર્યાપ્તક સ્વનિતકુમાર પર્યન્તના ભવનવાસીદેવ કમશીવિષ હોય છે. પ્રશ્ન'जई वाणमंतरदेवकम्मासीविसे कि पिसायवाणवंतरदेव कम्मासीविसे' હે ભગવન ! જે વનવ્યંતરદેવ કમાંશીવિષ હોય છે? તે શું પિશાચ વનવ્યંતરદેવ श्री. भगवती सूत्र :
SR No.006320
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages823
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy