________________
प्रमेयचन्द्रिका टीका श.७ उ. ८ मू. १ छद्मस्थमनुष्यादिनिरूपणम् ६३९ कुंथुस्स य समे चेव जीवे ? हंता, गोयमा ! हस्थिस्स य, कुंथुस्स य एवं जहां रायप्पसेणइज्जे' जाव खुड्डियं वा, महालियं वा । से तेणट्रेणं गोयमा ! जाव समे चेव जीवे ॥सू०१॥ ____ छाया-छद्मस्थः खलु भदन्त ! मनुष्यः अतीते अनन्ते शाश्वते समये केवलेन संयमेन-एवं यथा प्रथमशतके चतुर्थे उद्देशके तथा भणितव्यम् , यावत् अलमस्तु । अथ नूनं भदन्त ! हस्तिनश्च कुन्थोश्च सम एव जीबः ? हन्त, गौतम ! हस्तिनश्च कुन्थोश्च एवं यथा ' रायप्पसेणइज्जे' राजपनीये यावत् क्षुद्रिकां वा, महालयां वा, तत् तेनार्थेन गौतम ! यावत् सम एव जीवः ॥१०१॥
छद्मस्थ मनुष्यादि वक्तव्यता"छउमत्थेणं भंते ! मणूसे' इत्यादि । सूत्रार्थ-(छउमस्थेणं भंते ! मणूसे तीयमणंतं सासयं समयं केवलेणं संजमेण) हे भदन्त ! छद्मस्थ मनुष्य अनन्त एवं शाश्वत अतीत कालमें केवल संयमसे यावत् सिद्ध हुआ है ? (एवं जहा पढमसए चउत्थे उद्देसए तहा भाणियव्वं जाव अलमत्थु) हे गौतम ! इस विषयमें समस्त कथन जैसा प्रथम शतक के चतुर्थ उद्देशक में कहा गया है उसी तरह से यावत् अलमस्तु' पाठ तक जानना चाहिये । ( से गुणं भंते ! हथिस्स य कुथुस्स य समेचेव जीवे ) हे भदन्त ! हाथीका और कुंथुका जीव क्या समान है ? (हंता, गोयमा) हां, गौतम ! (हत्थिस्स य कुंथुस्स य--एवं जहा रायप्पसेण
છઘસ્થ મનુષ્ય આદિની વક્તવ્યતા"छउमत्थेणं भंते ! मणूसे' त्या
सूत्राथ:- (छउमत्थेणं भंते ! मणसे तीयमणंतं सासयं समयं केवलेणं संजमेणं ?) हेमन्त ! ७५२५ मनुष्य सनत भने शावत मतीतmwi (भूतwi) ण संयम मने तथा ४ सिद्ध५६ पाभ्यो छे ५२।१ ( एवं जहा पढमसए चउत्थे उद्देसए तहा भाणियव्वं जाव अलमत्थु ) ले गौतम! मा વિષયમાં સમસ્ત કથન પહેલા શતકના ચેથા ઉદેશકમાં કહ્યા પ્રમાણે જ સમજવું. ' भरत' संधान थन त्यांथा अ २. ( से प्रणं भंते ! हथिम्स य कुंथुस्स य समेचेव जीवे ?) Ha! शुहायाने। ०५ अने होड ७१ समान छ? (हंता, गोयमा!) ७, गौतम! हथिस्स य कुत्थुस्स य - एवं जहा रायप्पसेणइज्जे जाव खुड्डियं वा महालियं वा - से तेण?णं गोयमा !
શ્રી ભગવતી સૂત્ર : ૫