________________
४५२
भगवतीमुत्रे बस्तु तथा च कदाचित कापोतलेइयोsसुरकुमारः अल्पकर्मतरः कदाचित तेजोलेश्योsसूरकुमारः महाकर्मतरो भवेत् 'एवं जाव - वेमानिया' एवम् असुरकुमारदेव यावत्-नागकुमारादि भवनपति वानव्यन्तर-वैमानिका देवास्तथैव कदाचित् पूर्वपूर्वलेश्यायुक्तापेक्षया उत्तरोत्तरलेश्यावन्तः महाकर्मतराः कदाचिच्च उत्तरोत्तरलेश्या युक्तापेक्षया पूर्वपूर्वलेश्यावन्त अल्पकता भवेयुरित्याशयः ।
'जस्म जत्तिया लेस्साओ तस्स तत्तिया भाणियव्वा ' यस्य जीवस्य यावत्थो लेश्या भवन्ति तस्य जीवस्य तावत्यो लेश्या भणितव्याः = वक्तव्याः किन्तु 'जोइसियरस ण भण्णई' ज्यौतिषिकस्य लेश्याभेदमयुक्तन्यूनाधिक कर्मवत्वं न भणितव्यम् = न वक्तव्यम् तस्य केवलम् एकस्यास्तेजोलेश्याया श्यावाला असुरकुमार कदाचित् अल्पकर्मा होता है और कदाचित् तेजोलेश्यावाला असुरकुमार बहुकर्मा होता है 'एवं जाव वेमाणिया ' असुरकुमार की तरहसे ही यावत् नागकुमार आदि भवनपति, वानव्यन्तर और वैमानिक देव पूर्वपूर्व की लेश्या से युक्त नागकुमार आदि देवोंकी अपेक्षा उत्तरोउत्तर लेइयावाले नागकुमार आदि देव कदाचित् महाकर्मा होते हैं और कदाचित् उत्तरोत्तरलेश्यायुक्त नागकुमारादिकों की अपेक्षा पूर्वपूर्वलेश्यावाले नागकुमार आदि अल्पकर्मा होते हैं । 'जम्स जसिया लेस्साओ तस्स तन्तिया भाणियव्वा' जिस जीव के जितनी लेश्याएँ होती हैं. उस जीव के उतनी लेश्याएँ कहनी चाहिये किन्तु 'जोड़सियस्स ण भण्णई' ज्योतिषिक देवों में लेश्पा भेद प्रयुक्त न्यूनाधिक कर्मवत्ता नहीं कहनी चाहिये क्योंकि इनके केवल एक तेजोलेश्या ही होती है ' एवं जाव वेमाणिया' से प्रमाणे नागभर आहि भवनयति, वानव्यन्तर અને વૈમાનિક દેવના વિષયમાં પણ યન સમજવું. એટલે કે પૂર્વપૂર્વાંની લેક્ષાવાળા નાગકુમાર આદિ દેવેશ કરતાં ઉત્તરાત્તર લેશ્યાવાળા ના કુમાર આદિ દેવા કયારેક મહાકમાં હાઇ શકે છે, અને ઉત્તરોત્તર લેશ્યાવાળા નાગકુમાર આદિ દેવા કરતાં पूर्व पूर्व ना लेश्यावाणा नागकुमार याहि देवा रे हो शडे छे. 'जस्स जतिया लेस्साओ तस्स तत्तिया भाणियना' मे भवनी भेटसी सेश्याम होय जोइसियस्स ण भण्णइ તેટલી લેક્ષાઓની અપેક્ષાએ કથન કરવું જોઇએ, પરન્તુ જ્યાતિષિક દેવામાં લેશ્યાભેદ પ્રયુકત ન્યૂનાધિક વત્તા કહેવી જોઇએ નહીં, કારણુ કે જ્યેતિષિ દેવાને કેવળ એક તેજોલેશ્યા જ હાય છે, તે કારણે જ્યાતિષ્ઠ દેવામાં અન્ય લેશ્યાઓની અપેક્ષાએ અલ્પકમ`વત્તા અને મહાકવત્તા સંભવી શકતી નથી.
6
"
-
શ્રી ભગવતી સૂત્ર : પ
ܙ
و