________________
shrafter टीका श० ५ ० ५ सू० २ अम्यतिथिक वक्तव्यताकथनम् ३३५ सम्बन्धविशेषात् पुनरभिधानम् अतः पौनरुक्त्थं नाशङ्कनीयम् स सम्बन्धः पुनदेशकारम् एव प्रतिपादितः ॥ सू० १ ॥
,
अन्यतीर्थिक वक्तव्यतामस्तावः
मूलम् - अण्ण उत्थिया णं भंते ! एवं आइक्खंति, जावपरूवेति, सव्वे पाणा, सव्वे भूया, सव्वे जीवा सव्वे सत्ता, एवं भूयं वेदणं वेदेंति, से कहमेयं भंते ! एवं ? गोयमा ! जं णं तं अण्णउत्थिया एवं आइक्खंति, जाव-वेदेति, जे ते एवमासु, मिच्छा ते एव माहंसु, अहं पुण गोयमा ! एवं आइक्खामि, जाव - परूवेमि, अत्थे गइया पाणा, भूया, जीवा, सत्ता, एवं भूयं वेयणं वेदेति, अत्थे गइया, पाणा भूया, जीवा सत्ता अणेवंभूयं वेयणं वेदेति । से केणट्टेणं भंते ! एवमुच्चइ अत्थे गइया, तं चैव उच्चारेयव्वं ? गोयमा ! जे णं पाणा, भूया, जीवा, सत्ता, जहा कडा कम्मा तहा वेयणं वेदेंति, तेणं पाणा, भूया, सत्ता, एवं भूयं वेयणं वेदेति, जे णं पाणा, भूया, जीवा सत्ता, जहा, कडा कम्मा णो तहा वेयणं वेदेति, तेणं पाणा, भूया, जीवा, सत्ता, अनेवंभूयं वेयणं वेदेति, से तेणट्टेणं तहेव, नेरइयाणं भंते! किं एवंभूयं वेयणं वेदोंत, अणेवंभूयं वेयणं वेदेति ? गोयमा ! नेरइया णं एवं भूयं पि वेयणं वेदेति, अणेवं भूयं पिवेयणं वेदेंति, से केणट्टेणं तं चेव ? गोयमा ! जेणं नेरइया, जहा कडा कम्मा, तहा वेयणं वेदेंति, तेणं नेर
की आपत्ति का प्रसंग नहीं आता है। वह संबंध विशेष क्या है यह उद्देशक के प्रारम्भ में ही प्रतिपादित कर दिया गया है | सूत्र १ ॥
સબંધ રહેલા છે તે પ્રકટ કરવાને માટે આમ કરાયું છે. આ સૂત્રની શરૂ आतां ते विशिष्ट समंध अताववामां आव्यो छे. ॥ सू. १ ॥
श्री भगवती सूत्र : ४