________________
प्रमेयचन्द्रिकाटीका श.३उ.१ ईशानेन्द्रस्य देवदर्यादिप्राप्तिकारणनिरूपणम् १८३ दारता-गम्भीरतादिरूपया दीप्त्या च सम्पन्नो निर्वातस्थानस्थानीयया सदाचारमर्यादापालनादिरूपया बहुजनस्याऽपरिभूततया अपराजिततया च सम्पन्नः समुज्ज्वलतीति हेतुताऽवच्छेदकधर्मस्याऽऽढयता-दीप्त्यपरिभूतता-एतत्रितयनिष्ठस्यैकस्य सत्यान्न तृणारणिमणिन्यायेन प्रत्यक्षाऽनुमानाऽऽगमशब्देषु प्रामाण्यमिव प्रत्येकं हेतुता अपितु समुदाये प्रदीपवदेव । “होत्था" आसीत् 'तएणं' ततस्तदनन्तरं 'तस्स तस्य 'मोरियपुत्तस्स' मौयपुत्रस्य 'तामलित्तस्स' ताम्रलिप्तस्य, 'गाहावइस्स' गाथापतेः 'अन्नया' अन्यदा ‘कयाई' कदाचित् 'पुव्यरत्ता वरत्तकालसमयसि' पूर्वरात्राऽपररात्रकालसमये रात्रिपश्चिमभागे 'कुटुंबजागरियं' कुटुम्बजागरिकां कुटुम्बजागरणाम् 'जागरमाणस्स ' जाग्रतः जागरणां कुर्वतः 'इमेयारूवे' अयमेतावद्रूपः वक्ष्यमाण स्वरूपः 'अज्झस्थिए' आध्यात्मिकः आत्मसम्बन्धी संकल्पः विचारः 'जाव' यावत् 'समुपज्जित्था' समुदपद्यत, समुहै--इसी तरह से यह भी तैल और बत्ती के जैसी आढयता से समृद्धि से एवं शिखास्थानीय उदारता, गंभीरता आदि रूप दीप्ति से सम्पन्न हुआ निर्वातस्थानीय सदाचार मर्यादा के पालन आदि रूप बहुजन अपरिभूतता से अपराजितता से चमकता रहता था। 'तएणं तस्स मोरियपुत्तस्स' उस मौर्यपुत्र 'तामलित्तस्स' ताम्रलिप्त 'गाहावइस्स' गाथापति के चित्त में 'अन्नया कयाई किसी एक समय 'पुन्वरत्तावरत्तकालसमयंसि' पूर्वरात्र अपररात्र कालसमय में अर्थात् रात्रिके पश्चिमभाग में 'कुटुंब जागरिकां' कुटुम्ब जागरणा करते हुवे 'इमेयारूवे अज्झथिए जाव समुपजित्था' यह इस प्रकार का
आत्मा में उत्पन्न होने के कारण आत्मसंबंधी संकल्प-विचार यावत् આદરૂપ જ્યોતિ [(દીપ્તિથી યુક્ત તે તાલિમ, સુરક્ષિત નિવૃત સ્થાનરૂપ સદાચાર, મર્યાદાપાલન આદિ ગુણે વડે, ઘણા લેકે સામે પણ અપરાજિત રહેતા હતે - તેના गुणेथा यम ते २डतो तो. "तएणंतस्स मोरियपुत्तस्स तामलित्तस्स गाहावइस्स" ते मौर्य पुत्र, थापति तामलिताना मनमा "अन्नया कयाई" ७४ समये "पुव्वरत्तावरत्तकालसमयंसि" "पूर्वरात्र अ५२२ समये" मेरो रात्रिना छ। ५डारे "कुटुंबजागरिकां" टु २१ ४२ती जाये "इमेयारूवे अज्झथिए जाव समुपन्जित्था” मा प्ररने आध्यात्मिविया२ माव्या. ते विचार मात्मामा उत्पन्न येतो तो माटतेने माध्यामि यो छ. माही 'जाब' पहथा નીચને સૂત્રપાઠ ગ્રહણ કરાવે છે–
શ્રી ભગવતી સૂત્ર : ૩