________________
भगवतीसूत्रे प्रभूततरस्य अर्थस्य मोक्षरूपस्य ग्रहणतायाः ग्रहणस्य यावदुपदिष्टस्यार्थस्य ग्रहणेन किं वक्तव्यम् , यावत्प्रोक्तार्थग्रहणेन सर्वथा कृतार्थों भवतीति भावः "तं गच्छामो णं तत् तस्मात्कारणात् वयं गच्छामः खलु " देवाणुप्पिया" हे देवानुपियाः "थेरे भगवंते वंदामो नमंसामो जाव पज्जुवासामो” अत्र यावत्पदेन “ सकारेमो सम्माणेमो कल्लाणं मंगलं देवयं चेइयं " इति संग्राह्यम् । तत्र-“थेरे भगवंते" स्थविरान् भगवतः 'वंदामो' चन्दामहे-गुणगानेन स्तुति कुर्मः " नमंसामो" नमस्यामः पश्चाङ्गनमनेन नमस्कुर्मः, 'सक्कारेमो' सत्कुर्मः अभ्युत्थानादिना, 'सम्माणेमो' सम्मानयामः वस्त्रभक्तादिप्रदानेन । कीदृशांस्तान् ? इत्याह-'कल्लाणं' कल्याणं, कल्यो-मोक्षः कर्मजनित सकलोपाधि रहितत्वात् , तं आ समन्तानयति प्रापयतीति, अथवा कल्येण=ज्ञानदर्शनचारित्रलक्षणेनारोग्येण आणयति-जीवयति ग्रहण कर लेता है-उसके लिये तो कहा ही क्या जामकता है। वह जीव तो मोक्षरूप अर्थ के ग्रहण से सर्वथा कृतार्थ हो हो जाता है । (तंगच्छामो णं) इसलिये चलो (देवाणुप्पिया ) है देवानुप्रियो ! (थेरे भगवंते वंदामो नमंसामो जाव पज्जुवासामो) चलो अपन सब मिलकर चलें-चलकर उनको वंदना करें, उन्हें नमस्कार करें, यावत् उनकी पर्युपासना करें, अर्थात्-चलो उनको वन्दना करे-गुणगानपूर्वक उनकी स्तुती करें, उन्हें नमस्कार करें-पचाङ्ग झुकाकर उन्हें नमन करें। अभ्युत्थान आदि द्वारा उनका सत्कार करें, सन्मान करें, क्यों कि वे कल्याणस्वरूप हैं। कल्य नाम मोक्ष का है क्यों कि वह कमें जनित सकल उपाधियों से रहित होता है। इस मोक्षरूप कल्य को जो अच्छी तरह से जीवों को प्राप्त कराता है वह कल्याण है, अथवा-कल्य नाम ज्ञानदर्शन एवं चारित्र और तप का है, इस ज्ञानदर्शन चारित्रतपरूप आरोग्य ઉપદિષ્ટ મેક્ષરૂપ અર્થને ગ્રહણ કરી લે છે, તેમની તો વાત જ શું કરવી! તે જીવ તે મેક્ષરૂપ મહાન ફળની પ્રાપ્તિ કરીને સર્વથા કૃતાર્થ જ થઈ नय छे. ( तं गच्छामो ण देवाणुप्पिया) तो वाप्रिय ! याता, (थेरे भगवते वदामो नमसामो जाव पज्जुवासामो ) मापणे या साथे भजीन તેમને વંદણુ કરીએ, નમસ્કાર કરીએ યાવતુ તેમની પર્યું પાસના કરીએ કહેવાનું તાત્પર્ય છે કે–ચાલે તેમને વંદણા કરીએ, ગુણગાન પૂર્વક તેમની સ્તુતિ કરીએ, તેમને પાંચે અંગો કાવીને નમસ્કાર કરીએ, અભ્યસ્થાન આદિ દ્વારા તેમને સત્કાર કરીએ, કારણ કે તેઓ કલ્યાણ સ્વરૂપ છે, “કલ્ય” એટલે મેક્ષ તે કર્મજનિત સમસ્ત ઉપાધિથી રહિત હોય છે. એ મેક્ષરૂપ કલ્યના જીને જેએ પ્રાપ્તિ કરાવે છે તેઓ કલ્યાણરૂપ કહેવાય છે અથવા જ્ઞાન, દર્શન અને
શ્રી ભગવતી સૂત્ર : ૨