________________
प्रमेयचन्द्रिका टीका श० २ उ०५ सू०१० दर्शनोत्सुकजनस्वरूपनिरूपणम् १७५ पज्जुवासणयाए " किमंग पुनरभिगमनबन्दननमस्यनमतिप्रच्छन पर्युपासनतायाः तत्र " किमंग" इत्यत्र ' अङ्गशब्दो कोमलामन्त्रणे तेन हे अङ्ग-हे मित्र !' किं पुनस्तेषाम् , अभिगमनवन्दननमस्यनप्रतिपच्छनपर्युपासनायाः, अभिगमनं = सम्मुखगमन, वन्दनं-स्तुतिकरणम् , नमस्यनम् ‘त्तिक्खुत्तो' इति पाठेन पञ्चाङ्गनमनपूर्वकं नमस्कारकरणम् , प्रतिपच्छनं = शरीरसमाधिविषये पुनः पुनः प्रच्छनम् पर्युपासनं-मनोवाकाययोगैः सेवाकरणं, तेन यत्फलं भवति तत् किं वक्तव्यम् अनेन यदनुत्तरं फलं भवति तद् वक्तुं न शक्यते इति भावः, तथा "जाव-गणयाए" यावत् ग्रहणताया; इह यावत्पदेन “एगस्स वि आरियस्स धम्मियस्स सुवगयस्स सवणयाए किमंगपुण विउलम्स अट्ठस्स" इति ग्रहणं कर्तव्यम् तत्र एकस्याप्यायस्य आर्योक्तस्य तीर्थकरप्रतिपादितस्य धार्मिकस्य धर्मप्रयोजकस्य अतएव सुवचनस्य सदुपदेशस्य श्रवणतायाः श्रवणस्य महाफलं भवति । किमंग पुनर्विपुलस्य वासयाए किंपुण) उनके साक्षात्दर्शन करने से या उनके सन्मुख जाने से उनकी स्तुति करने से पांचों अङ्गों को झुकाकर उन्हें नमस्कार करने से, उनकी सुख शाता पूछने से और मन वचन एवम् काय से-तीनों योगों से उनकी सेवा करने से जो फल प्राप्त होता है-उस विषय में तो क्या कहना । तात्पर्य यह है कि अभिगमन आदि द्वारा जो जीवों को अनुत्तर फल प्राप्त होता है वह वचन द्वारा प्रकट नहीं किया जा सकता वह तो अनिर्वचनीय है तथा (जाव गहणयाए ) यहां यावत् पद से (एगस्स वि आरिघस्स धाम्मियस्स सुवणयस्स सवणयाए किमङ्ग! पुणविउलस्स अट्ठस्स) जब आर्यतीर्थ कर द्वारा प्रतिपादित, धार्मिक-धर्म प्रयोजक- ऐसे एक भी सुवचन उपदेशके श्रवण का महाफल होता है तो फिर हे मित्रो ! जो जीव उनके द्वारा उपदिष्ट मोक्षरूप अर्थ को उ भित्री ! (अभिगमण वंदन नमसण-पडिपुच्छण, पज्जुबासणयाए किं पुण) तेमना સાક્ષાત્ દર્શન કરવાથી, તેમની પાસે જઈને તેમની સ્તુતિ કરવાથી, પાંચે અંગે ઝુકાવીને તેમને નમસ્કાર કરવાથી, તેમને સુખશાતા પૂછવાથી, અને મન વચન અને કાયાના ગોથી તેમની સેવા કરવાથી જે ફળ પ્રાપ્ત થાય છે તેની તો વાત જ શી કરવી ? કહેવાનું તાત્પર્ય એ છે કે અભિગમન આદિ દ્વારા જે અદ્વિતીય ફળ પ્રાપ્ત થાય છે તેનું તે વર્ણન જ થઈ શકે તેમ नथी- ते तो अपनीय छे. (जाव गहणयाए) मही ( यावत्) ५४थी (एगस्स वि आरियस धम्मियस्स सुवणयस्स सवणयाए किमंग! पुण विउलस्स अदुस्स આર્ય– તીર્થકર દ્વારા પ્રતિપાદિક ધાર્મિક (ધર્મપ્રયોજક એક પણ ઉપદેશના શ્રવણથી મહાન ફળની પ્રાપ્તિ થાય છે, તે હે મિત્ર! જે છે તેમના દ્વારા
શ્રી ભગવતી સૂત્ર : ૨