________________
८०६
भगवति सूत्रे
-
16
नियंठे कालगए समाणे " एवं खलु निर्ग्रथः कालगत: सन् “ अभयरेसु देवलो. ए देवता उवबताशे भवह " अन्यतरेषु देवलोकेषु देवतया उबवत्ता भवति । कीदृशेषु देवलोकेषु तत्राह - " महडिएस जाव महाणुभावेसु " महर्द्धिकेषु यावत् महानुभावेषु " महडिएस " महर्द्धिकेषु - विशिष्ट विमानपरिवारादियुक्तेषु 'जाबमहाणुभावेषु' यावत् महानुभावेषु = अचिन्त्यमभावयुक्तेषु अत्र यावत् पदेन 'महज्जुइस महब्बलेसु महाज से सु महासोक्खेसु' छाया-महाद्युतिकेषु महाबलेषु महायशस्सु महासौख्येषु इति संग्रहः कार्यः " महज्जुहरसु " महाद्युतिकेषु विशिष्टप्रमा भास्वरेषु ' महम्बलेसु " महाबलेषु = विशिष्टबलसंपन्नेषु ' महाजसेसु' महायशस्सु - विशाल कीर्त्तियुक्तेषु ' महासोक्खेसु ' महासौख्येषु = विशिष्टसुखसंकुलेषु दूरगइएस " दूरगतिकेषु = दूरगमनशक्तिसंपन्न देवयुक्तेषु ' चिरद्विइएस' चिरस्थितिकेषुचिरं =मभूतकालं स्थितिः = अवस्थानं यत्र, तेषु एकद्वयादि सागरोपमकरता हूं कि ( एवं खलु नियंटे कालगए समाणे ) निर्ग्रन्थ - साधु कालगत होकर सामान्य देवलोकों में उत्पन्न नहीं होता है-किन्तु वह तो (महडिएस जाव महाणुभावेसु दूरगइएस चिरट्ठिएस देवलोएस अन रेसु देवलो उबवत्तारो भवइ ) उन देवलोकों में से किसी एक देवलोक में उत्पन्न होता है कि जिन देवलोकों में विशिष्ट विमान परि वार आदिरूप ऋद्धि होती है, यावत् जो अपने अचिन्त्य प्रभाव से सदा युक्त बने हुए रहते हैं तथा (जाव ) शब्द गृहीत ( महज्जुईएस, महब्बलेसु, महाजसेसु महासोक्खेसु ) इन पदों के अर्थानुसार जो अपनी विशिष्टप्रभा से सदा चमकते रहते हैं, जो विशिष्ट बल से संपन्न होते हैं, विशालकीर्ति के जा भंडार होते हैं, और जो विशिष्टसुखों के विधान होते हैं तथा दूर दूर तक गमन करने वाले देवों से जो सर्वदा
३३ ४ ॐ ( एवं खलु नियंठे कालगए समाणे) नियथ साधु असधर्म यामीने सामान्य द्वेषसे।अभां उत्पन्न थतो नथी, पशु ते तो (महढिएसु जाव महाणुभावेसु दूरगइए चिरट्ठिएस देवलोपसु अन्न रेसु देवलोएस उववत्तारो भवइ सेवा अर्ध देवसोउभां ઉત્પન્ન થાય છે કે જ્યાં વિશિષ્ટ વિમાન પરિવાર આદિ રૂપ રુદ્ધિ હોય છે. જે देवसो । पोताना अभिन्त्य प्रभावधी सहा युक्त होय छे सहीं ( यावत् ) ( पर्यन्त ) यह द्वारा ( महज्जुइएसु, महब्बलेसु, महाजसेसु, महासोक्खेस ) પઢો ગ્રહણ કરાયાં છે. તેમના અર્થ આ પ્રમાણે છે—જે દેવલેાકેા પેાતાની વિશિષ્ટ પ્રભાથી સદા ચમકતા રહે છે, જે વિશિષ્ટ ખળથી સુક્ત હોય છે. જે વિશાળ કીર્તિના ભડાર હાય છે, જે વિશિષ્ટ સુખાના ભડાર હોય છે, તથા દૂર દૂર ગમન કરનારા દેવાથી જે સદા ભરેલા રહે છે અને જ્યાં રહેનારા
શ્રી ભગવતી સૂત્ર : ૨