________________
६०६
भगवतीसूत्रे मूलम्-"एत्थ णं से खंदए कच्चायणस्स गोत्ते संवुद्धे समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी इच्छामि णं भंते तुब्भं अंतिए केवलिपन्नत्तं धम्म निसामित्तए, अहासुहं देवाणुप्पिया मा पडिबन्धं करेह, तएणं समणे भगवं महावीरं खंदयस्स कच्चायणस्स गोत्तस्स तीसे य महइ महालयाए परिसाए धम्म परिकहेइ धम्मकहाओ भाणियव्वा तएणं से खंदए कच्चायणस्स गोत्ते समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा णिसम्म-हतुट्ठ जाव हियए उहाए उठ्इ-उहित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिण पयाहिणं करेइ करित्ता वंदइ नमसइ, वंदित्तानमंसित्ता एवं वयासी सदहामिणं भंते ! णिग्गथं पावयणं पत्तियामिणं भंते ! णिग्गंथं पावयणं रोएमि णं भंते ! णिग्गंथं पावयणं अब्भुटेमिणं भंते ! णिग्गंथं पावयणं एवमेयं भंते! तहमेयं भंते ! अवितहमेयं भंते ! असंदिद्धमेयं भंते ! इच्छियमेयं भंते ! पडिच्छियमेयं भंते ! इच्छियपडिच्छियमेयं भंते ! से जहेयं तुब्भे वयइत्ति कटु समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमंसित्ता, उत्तरपुरस्थिमं दिसिभागं अवकमइअवक्कमित्ता तिदंडं च कुडियं च जाव धाउरत्ताओ य एगते एडेड-एडित्ता जेणेव समणेभगवं महावीरे तेणेव उवागच्छइ कान्तार को पार कर देता है । यही जीव का घटना है, इस प्रकार से भगवान ने स्कन्दक के प्रश्नों का उत्तर दिया ॥ १२॥
એનું નામ જ જીવનું “અથવા જીવના સંસારનું ” ઘટવું છે. આ પ્રમાણે ભગવાને સ્કન્દક પરિવ્રાજકના પાંચે પ્રશ્નના ઉત્તર આપ્યા છે સૂ. ૧૨ /
શ્રી ભગવતી સૂત્ર : ૨