________________
भगवतीपत्रे एवम् वक्ष्यमाणप्रकारेण हे गौतम ! आख्यामि, एवं भाषे, एवं प्रज्ञापयामि एवं प्ररूपयामि । किमाख्यामि ? इत्याह-' एवं खलु' इत्यादि । 'एवं खलु चलमाणे चलिए जाव निज्जरिज्जमाणे निजिन्ने' एवं खलु चलत् चलितम् यावत् निर्जीयमाणं-निर्जीर्णमिति, अत्र यावत्पदेन-" उदीयमाणमुदीरितम् , वेद्यमानं वेदितम् , महीयमाणं पहीणम् , छिद्यमानं छिन्नम् , भिद्यमानं भिन्नम् , दह्यमानं दग्धम् , म्रियमाणं मृतम्" इति संग्राह्यम् । मिथ्यात्वं च परतीर्थिकमतस्ययदि चलत् वस्तु प्रथमसमये एव चलितमिति न भवेत्तदा द्वितीयादिसमयेपि तद्वस्तु अचलदेव इति कदापि तत् न चलेत , अन्तिमक्षणे च चलितमिति व्यवहारो दृश्यतेऽतः प्रथमसमयादारभ्यैव चलितं तद्भवति इति मन्तव्यमेव, " तावत्कालं स्थिरं चैनं कः पश्चाद् नाशयिष्यतीति" न्यायात्मथमसमयादारभ्यैव भासेमि,पनवेमि,परूवेमि) परन्तु हे गौतम ! मैं तो ऐसा कहता हूं यावत् प्ररूपित करता हूं कि-जो चल रहा है वह चल चुका-यावत् जिसकी निर्जरा हो रही है वह निर्जीर्ण हो चुका । यहां यावत् पद से ( उदीयमाणमुदीरितम्-वेद्यमानं वेदितम् , प्रहीयमाणं प्रहीणं छिद्यमानं छिन्न, भिद्यमानं भिन्नं दह्यमानं, दग्धं, म्रियमाणं मृतम् ) इस पाठ का संग्रह किया गया है। परतीर्थिकों का मत मिथ्या किस प्रकार से है-सो स्पष्ट किया जाता है-यदि चलती हुई वस्तु प्रथम समय में चल चुकी न मानी जावे तो उसे द्वितीय आदि समयों में भी अचल ही मानना होग। इस तरह वह कभी भी नहीं चल सकेगी । अन्तिम समय में जो (चल चुकी) ऐसा व्यवहार देखा जाता है उससे यही चात प्रतीति में आती है कि वह वस्तु प्रथम समय से लेकर ही अंतिम समय तक चलित हुई है। एवं आइक्खामि, भासेमि, पन्नवेमि, परूवेमि ” गीतम! हु तो मे हु છું (યાવતુ) પ્રરૂપણ કરું છું કે જે ચાલી રહ્યું છે તે ચાલી ચૂકયું, (યાવતુ) જેની નિર્જરા થઈ રહી છે તે નિર્જીણ થઈ ચૂકયું, અહીં “યાવત્ ” પદથી “ उदीयमाणमुदीरितम् , वेद्यमान बेदितम् , प्रहियमाणं प्रहीणं छिद्यमान छिन्नम् , भिद्यमान भिन्नं, दह्यमान दग्ध', म्रियमाण मृतम् " 240 पाइने! सड ४२ये! છે. પરતીર્થિકને મત કેવી રીતે મિથ્યા છે તે હવે સ્પષ્ટ કરવામાં આવે છે જે ચાલતી વસ્તુને પ્રથમ સમયે ચાલી ચૂકેલી માનવામાં ન આવે તો તેને બીજા સમયમાં પણ અચલ જ માનવી પડશે. આ રીતે તે તે કદી પણ ચલિત થશે જ નહીં. પરંતુ અંતિમ સમયે “ચલિત થઈ ચૂકી ” એ જે વ્યવહાર થતો જોવામાં આવે છે તેથી એ વાત સિદ્ધ થાય છે કે તે વસ્તુ प्रथम समयथी १३ उरीन मन्तिम समय सुधी यालित थती २७ छ. “ ताव
શ્રી ભગવતી સૂત્ર : ૨