________________
प्रमेयचन्द्रिका टी-२०१०सू०५ धास्तिकायादिना प्रमाणादिनिरूपणम् १०९७ स्पृशति. 'ते सव्वे वि असंखेज्जइभागं फुसंति' ते सर्वेऽपि असंख्येयमार्ग स्पृशंति 'सेसा पडि सेहियबा' शेषाः प्रतिषेद्धव्याः जम्बूद्वीपादिकाः द्वीपाः सर्वे समुद्राः सौधर्मकल्पादयो यावत् ईषत्माग्भारा पृथिवी-पर्यन्ताः-सर्वेऽपि धर्मास्तिकायस्यासंख्येयमेव भागं स्पृशन्तीति न तु संख्येयभागम् संख्येयान् भागान् असख्येयान् भागान सर्व वा स्पृशन्तीति भावः । एवं अहमत्थिकाए' एवमधर्मास्तिकायः धर्मास्तिकायवदेवाऽधर्मास्तिकायस्यापि स्पर्शनाविषये विचारः करणीयः । एवं लोयागासेवि ' एवं लोकाकाशेऽपि ।
आलापश्चेरथम् 'रमाणं रयणप्पभा पुढवी अहमस्थिकाए सा कि संखेज्जा भागं फुसइ असंखेज्जइ भागं फुसइ. संखेज्जे भागे फुसइ, असंखेज्जे भागे फुसइ ग्भारा नाम की पृथिवी तक जानना चाहिये-अर्थात् सौधर्म आदि समस्तकल्प, नव ग्रेवेयक, पांच अनुत्तर और ईषत्प्रग्भारा पृथिवी ये सब धर्मास्तिकाय के असंख्यातवें भाग का ही स्पर्श करते हैं ( सेसा पडिसे हियव्वा ) धर्मास्तिकाय के संख्यातवें भाग का, धर्मास्तिकाय के संख्यातभागों का, असंख्यातभागों का स्पर्श नहीं करते हैं और न धर्मास्तिकाय को ये सब पूर्णरूप से स्पर्श करते हैं। ( एवं अहम्म. स्थिकाए) इसी तरह से अधर्मास्तिकाय के स्पर्श के विषय में भी विचार जानना चाहिये। ( एवं लोगागासे वि) तथा लोकाकाश को स्पर्श करने के विषय में ऐसा ही विचार जानना चाहिये । अधर्मास्तिकाय के स्पर्श करने के विषय में रत्नप्रभा पृथिवी को लेकर आलाप इस प्रकार से है-(इमाणं रयणप्पभा पुढवी अहम्मस्थिकाए सा कि संखेज्जइभागं फुसइ ? असंखेज्जइभागं ? फुसइ ? संखेसौधम मातिसभरत ४८ ( Ratl), न१ अवेयी, पांय अनुत्तर विभाનો, અને ઈષત્રાગભારા પૃથ્વી, એ બધાં ધર્માસ્તિકાયના અસંખ્યાતમાં ભાગને २५॥ ४२ छे. “सेसा पडिसेहियव्वा" तसा सायातमा लागनी, सध्या તભાગોને, કે અસંખ્યાતભાનો કે સમસ્ત ધર્માસ્તિકાયને સ્પર્શ કરતા नथी. २॥ शत पाडीना यार वि६५ो मही ५ सामू ५i नथी. " एवं अहम्मस्थिकाए' मास्तिकायनी २५श नाना विषयमा पY भास्तिकीय प्रमाणे of qयन सभसे ( एवं लोगागासे वि) a शनी २५॥ नाना विषયમાં પણ એ પ્રમાણે જ સમજવું. અધમસ્તિકાયની રત્નપ્રભા પૃથ્વી સાથેની સ્પર્શના વિષેનાં સૂત્ર નીચે પ્રમાણે છે
"इमाणं रयणप्पभा पुढवी अहम्मत्थिकाए सा कि संखेज्जइभागं फुसइ ? असंखेज्जइभागं फुसइ ? संखेज्जे भागे फुसइ, १ असंखेज्जेभागे फुसइ, सव्वं फुसह" १३८
શ્રી ભગવતી સૂત્ર : ૨