SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श. १ उ. १ सू० १ 'विआहपन्नत्ती'-शब्दस्य छायार्थाः ४१ विबाधप्रज्ञाप्तिरिति-विवाधा चासौ प्रज्ञा चेति विवाधप्रज्ञा, तस्या आप्तियस्याः सकाशात् , इति विग्रहे विवाधप्रज्ञाप्तिरित्यर्थः, तेन प्रमाणान्तरवाधरहितायाः प्रज्ञायाः प्राप्तिसाधकं श्रीभगवतीसूत्रमित्यष्टमो भेदः ८। विवाधप्रज्ञात्तिरिति-विवाधप्रज्ञायाः अस्खलितबुद्धेः आत्तिः आदानं यस्याः सकाशात् सेति नवमो भेदः ९। विगाहप्रज्ञप्तिरिति-विशिष्टो गाहः-प्रवेशो यस्याः सकाशात् सा विगाहा, एतादृशी प्रज्ञप्तिः यतः सा विगाहप्रज्ञप्तिरिति विग्रहे भगवतीसूत्राध्येतृणां सकलसूक्ष्मस्थूलदूरसमीपवर्तिप्रमेयेषु विलक्षणा बुद्धिरुत्पद्यते, इति दशमो भेदः १०॥ विगाहप्रज्ञाप्तिरिति-विविधाः गाहा:-पदार्थतत्त्वमननरूपाः यस्यां सा विगाहा, सा चासौ प्रज्ञेति विगाहप्रज्ञा, तस्या आप्तिर्भवति यस्याः सकाशात् सा ____ "विवाधप्रज्ञाप्ति"-विवाधरूप प्रज्ञाकी प्राप्ति जिससे होती है उसका नाम विबाधप्रज्ञाप्ति है। इस विग्रहमें प्रमाणान्तरकी बाधासे रहित प्रज्ञाकी प्राप्तिमें साधकतम श्री भगवतीसूत्र है, यह बात कही गई है।८। “विबाधप्रज्ञात्ति"-विवाधरूप प्रज्ञ का आदान-ग्रहण जिससे होता है वह "विवाधप्रज्ञात्ति" है।९।। "विगाहप्रज्ञप्ति " वि-विशिष्ट-गाह-प्रवेश-जिससे हो उसका नाम विगाह है, ऐसा विगाहरूप ज्ञान-अर्थप्ररूपण जिससे होता है वह “विगाहप्रज्ञप्ति" है। इस विग्रहमें भगवतीसूत्रका अध्ययन करने वालोंको सूक्ष्म, स्थूल, दूरासन्नवर्ती समस्त प्रमेयों-पदार्थों में विलक्षण बुद्धि उत्पन्न हो जाती है। ऐसा अर्थ निष्पन्न होता है ।१०। “विगाहप्रज्ञाप्ति"-पदार्थतत्त्वमननरूप विविध गाह जिसके द्वारा होते हैं ऐसी प्रज्ञाका नाम विगाहप्रज्ञा है। इसकी प्राप्ति जिससे होती है (८) "विबाधप्रज्ञाप्ति" विमाध३५ प्रज्ञानी प्रातिरेना द्वाराथाय छेतेने विमाध પ્રજ્ઞાતિ કહે છે. આ રીતે સમાસ–વિગ્રહ કરીને એમ બતાવવામાં આવ્યું છે કે ભગવતીસૂત્ર પ્રમાણુન્તરની બાધાથી રહિત પ્રજ્ઞાની પ્રાપ્તિ માટે સૌથી વધારે સાધક છે. (e) “ विबाधप्रज्ञात्ति" विशा३५ प्रज्ञानु माहान (अ) ना દ્વારા થાય છે તેને “વિબાધપ્રજ્ઞાત્તિ કહે છે. (१०) 'विगाहप्रज्ञाप्ति' - वि= विशिष्ट, गाह = प्रवेश. ना विशिष्ट प्रवेश थाय तेने 'विगाह' ४ छ. मे विभाड३५ ज्ञान-मथ प्र३५९५ ना દ્વારા થાય છે તેને “વિવાહપ્રજ્ઞપ્તિ' કહે છે. આ રીતે સમાસ–વિગ્રહ કરીને એમ બતાવવામાં આવ્યું છે કે ભગવતીસૂત્રનું અધ્યયન કરનારને સૂક્ષ્મ, સ્થૂલ, અને દૂરાસન્નવર્તી સમસ્ત પ્રમેયે પદાર્થો વિષે વિલક્ષણ બુદ્ધિ ઉત્પન્ન થઈ જાય છે. (११) 'विगाहप्रज्ञाप्ति' या तत्वना भनन३५ विविध ॥ड (प्रवेश) જેના દ્વારા થાય છે એવી પ્રજ્ઞાનું નામ “વિવાહપ્રજ્ઞા” છે. તેની પ્રાપ્તિ જેનાથી भ०६ શ્રી ભગવતી સૂત્ર : ૧
SR No.006315
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages879
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy