________________
प्रमे यचन्द्रिका टीका श.१ उ. १ सू० १० नवपदानां नानार्थादिकथनम् १७१ णार्थमेव जाननपि गौतमः प्रश्नं कृतवानिति । एवमेतानि "चलमाणे चलिए" इत्यादीनि नव पदानि कर्म अधिकृत्य वर्तमानभूतसमानाधिकरण्यजिज्ञासया पृष्टानि निर्णीय उत्तरितानि चेति ॥ सू० ९॥ _ अथ एतानि चलनादीनि नव पदानि परस्परं समानार्थकानि ? अथवा तानि भिन्नार्थकानि ? इति पृच्छा निर्णयं च प्रदर्शयितुमाह-'एए णं भंते ' इत्यादि ।
मूलम्-एए णं भंते! नव पया कि एगट्ठा, णाणाघोसा णाणावंजणा ? उदाहु णाणहा ! णाणाघोसा! णाणावंजणा ? गोयमा चलमाणे चलिए, उदीरिज्जमाणे उदीरिए, वेइज्जमाणे वेइए, पहिज्जमाणेपहीणे,एएणं चत्तारिपया एगहा,णाणाघोसाणाणावंजणा उप्पण्णपक्खस्साछिज्जमाणे छिन्ने, भिज्जमाणे भिण्णे,दज्झमाणे दड़े, मिज्जमाणे मडे, निज्जरिज्जमाणे निज्जिण्णे, एए णं पंच पयाणाणहा णाणाघोसा णाणावंजणा विगयपक्खस्स॥१०॥
छाया-एतानि भदन्त ! नव पदानि किमेकार्थानि नानाघोषाणि नानाव्यञ्जनानि, उताहो नानार्थानि नानाघोषाणि नानाव्यञ्जनानि ? । गौतम ! चलत् चलितम् , उदीयमाणमुदीरितम् , वेद्यमानं वेदितम् , प्रहीयमाणं प्रहीणं, एतानि चत्वारि पदानि एकार्थानि नानाघोषाणि नानाव्यञ्जनानि उत्पन्नपक्षस्य । छिधमानं छिन्नम् , भिद्यमानं भिन्नम् , दह्यमानं दग्धम् , म्रियमाणं मृतम् , निर्जीयमाणं निर्जीणम् , एतानि पञ्च पदानि नानार्थानि नानाघोषाणि नानाव्यञ्जनानि विगतपक्षस्य ॥मू०१०॥ जो सूत्ररचनाकी मर्यादा है उसकी रक्षा के लिये इस प्रकार जानते हुए भी गौतमस्वामी ने ये प्रश्न किये हैं । इस तरह ये 'चलमाणे चलिए' इत्यादि नव पद कर्म को अधिकृत करके वर्तमानकाल और भूत काल, इन दोनों कालों की समानाधिकरणता की जिज्ञासा से पूछे गये हैं, और निर्णय करके उनका उत्तर दिया गया है ॥ सू० ९॥ ગુરુ ઉત્તર આપે” આ પ્રકારની જે સૂત્ર રચનાની મર્યાદા છે તેનું પાલન કરવાને માટે જાણવા છતાં પણ તે પ્રશ્નો ગૌતમસ્વામીએ પૂછયા હોય. આ प्रमाणे "चलमाणे चलिए" मा न१ ५४ भने मधिकृत ४रीने पतभान भने ભૂતકાળની સમાનાધિકરણતાની જિજ્ઞાસાથી પૂછાયા છે અને નિર્ણય કરીને तमना उत्त२ वाम माव्या छ. ॥ सू. ८॥
શ્રી ભગવતી સૂત્ર: ૧