________________
समवायाङ्गसूत्रे
दयविसेसा' मित्रजनस्वजनधनधान्यविभवसमृद्धिसारसमुदय विशेषाः - तत्र - मित्रजनः - इष्टजनः स्वजन:- पितृपितृव्यादिः, धनधान्यविभवः- धनधान्यरूपो विभवी= द्रव्यं, स धनधान्यविभवः, तथा समृद्धिसारसमुदयः- समृद्धिः = पुरान्तःपुरकोशकोष्ठागारबलवाहनरूपा संपत्तिः, तस्या यानि साराणि - विविधमणि रत्नादीनि तेषां यः समुदय: = समूहः स तथोक्तः, एतेषां द्वन्द्वः, एषां ये विशेषाः = प्रकर्षास्ते, तथा 'बहुविहकामभोगुब्भवाण' बहुविध कामभोगोद्भवानां - बहुविधा: - अनेकरूपा ये कामभोगास्तेभ्यः उद्भव उत्पत्तिर्येषां तेषां 'सोक्खाणं' सौख्यानां विशेषाच 'सुहविवागोत्तमेसु' सुखविपाकोत्तमेषु - उत्कृष्टेषु सुखविपाकाध्ययनेष्वाख्यायन्ते । एवं 'भगवा' भगवता 'जिणेणं' जिनेन - 'भासिया' भाषिताः 'अणुवरयपरंपराणुबद्धा' अनुपरत परम्परानुबद्धाः = अनुपरता=अविच्छिन्ना या परम्परा तयाऽनुबद्धा: 'अनुभाणं सुभाणं चेव कम्माणं' अनुमानां शुभानां चैव कर्मणां 'बहुविहा विवागा' बहुविधा:=अनेकप्रकाराः, विपाकाः शुभाशुभकर्मपरिणामाः 'संवेगकारणत्था' संवेगकारणार्थाः = संवेग देतवो 'विभागसुयम्मि' विपाकश्रुते - आख्यायन्ते । अयं भावः - प्रथम श्रुतस्कन्धेऽशुभकर्मणां विपाकाः, द्वितीये च शुभकर्मणां काका आदि स्वजन, धन धान्य रूप विभव, पुर, अन्तःपुर, कोश, कोष्ठागार, ल - सैन्य वाहन आदि रूप समृद्धि ये सब विशिष्ट प्रकार के होते हैं। विविध मणि, रत्न आदिकों का ढेर का ढेर इनके पास रहता है। तथाअनेकविध काम भोगों से जिनकी उत्पत्ति है ऐसे विशिष्ट प्रकार के मुख इन्हें प्राप्त होते रहते हैं यह सब विषय उत्कृष्ट सुखविपाक प्रगट करने वाले अध्ययनों में स्पष्ट किया गया है। इस तरह भगवान जिनेन्द्र देव ने अविच्छिन्न परंपरा से अनुबद्ध हुए अशुभ और शुभ कर्मो का बहुविध विपाक कि जो संवेग के हेतुभूत हैं इस विपाक श्रुत में कहे हैं। प्रथम श्रुतस्कंध
शुभकर्मो का और द्वितीय श्रुतस्कंध में शुभ कर्मो का विपाक सूत्रकार स्वननो, धन धान्य३५ वैलप, पुर, अन्तःपुर, अंश, अहार, जल-सैन्य बाहुन આદિરૂપ સમૃદ્ધિ એ બધું વિશિષ્ટ પ્રકારનું હેાય છે. વિવિધ મણિ, રત્ન આદિના તે ઢગલે ઢગલા તેમની પાસે હાય છે તથા અનેક પ્રકારના કામ ભેાગે! સાથે સંબંધ રાખતાં વિશિષ્ટ પ્રકારનાં સુખ તેમને મળે છે. ઉપરોક્ત બધા વિષયાનુ વધુન ઉત્કૃષ્ટ સુખવિપાક દર્શાવનારાં અધ્યયનેામાં કર્યાં છે. આ રીતે ભગવાન જિનેન્દ્ર દેવે અવિચ્છિન્ન પર પરાથી અનુબદ્ધ થયેલ શુભ અને અશુભ કર્મના વિવિધ વિપાક કે જે સવેગના કારણરૂપ છે, તેનું આ વિપાકાતમાં કથન કર્યુ છે. પહેલા શ્રુતસ્કંધમાં અશુભ કર્મનેા અને બીજા શ્રુતસ્ક ંધમાં શુભ
८३२
શ્રી સમવાયાંગ સૂત્ર