________________
भावबोधिनी टीका. सप्तमाजस्वरूपनिरूपणम्
७७१ णाहिं' अपश्चिममारणान्तिकात्मसलेखनाजोषणाभिः- 'अपच्छिम' नास्तिपश्चिमो याभ्यस्ता अपश्चिमाः, 'मारणंति य' मारणान्तिक्यः-मारणान्ते भवा:-मरण. कालिक्यश्च या 'आय-संलेहणा' आत्मसंलेखनाः आत्मनः शरीरस्य जीवस्य च तपसा रागादिजयेन च कृशीकरणानि-तासां 'झोसणा' जोषणा:-सेवनास्ताभिः, 'जह य' यथा च 'अप्पाणं' आत्मानं 'भावइत्ता' भावयित्वा 'बहूणि भत्ताणि' बहूनि भक्तानि 'अणसणाए' अनशनेन 'छेअइत्ता' छेदयित्वा च 'उववण्णा' उपपन्नाः क ? तदाह-'कप्पवरविमाणुत्तमेसु' कल्पवरविमानोत्तमेषु कल्पवरेषु यानि विमानोत्तमानि तानि तेषु उत्पन्नाः सन्तः, तत्र 'सुरविमाणवरपुंडरीएसु' सुरविमानवरपुण्डरीकेषु-सुरक्मिानानि वरपुण्डरीकाणीव-मनःप्रसादसंपादकत्वेन उत्तमकमलानीव तेषु 'अणोवमाई' अनुपमानि 'सोक्खाइ' सौख्यानि 'जह' यथा 'अणुभवंति' अनुभवन्ति, तथा च-'कमेण' क्रमेण तानि 'उत्तमाइं’ उत्तमानिउत्कृष्टानि सौख्यानि 'भुत्तूण' भुत्तवा, 'तओ ततः-देवलोकेभ्यः 'आउक्खएणं' आयुःक्षयेण 'चुया समाणा' च्युताः सन्तः 'जह' यथा जिणमयंमि' जिनमतेजिनशासने स्थिताः 'संजमुत्तम' संयमोत्तमां-संयमेन उत्तमाम्-प्रशस्ताम् 'बोहिं' 'लढुण य' लब्ध्वा य 'तमरयोघविप्पमुका' तमोरजओघविप्रमुक्ताः-तमश्चाज्ञानं श्चिम-सर्वोत्कृष्ट ऐसी मरण के लिये धारण कि गई संलेखना के सेवन से आत्माको-अपने आपको भावित करके, जो श्रावक अनेक भक्तों का अनशन द्वारा छेदन कर देते है, वे जिस रूपमें उत्तम कल्पों के श्रेष्ठ विमानों में उत्पन्न होकर उन सुरबिमानरूपी उत्तमपुंडरीकों मेंमनःप्रसादजनक होने के कारण कमल जैसे उन श्रेष्ठ विमानों मेंजैसे २ अनुपम सुखों को भोगते हैं और क्रमशः उनसुखों को भोगने के बाद वहां से भुज्यमान आयु के समाप्त होते ही चवकर वे जिस तरह जिनशासन में स्थित होते हैं और संयम से प्रशस्तबोधि को प्राप्त कर जिस तरह से तम-अज्ञान एवं रज-पापोत्पादककर्म-इन दोनों સર્વોત્કૃષ્ટ પ્રકારની મરણને માટે ધારણ કરેલી સંખનાના સેવનથી આત્માને -પોતાની જાતને ભાવિત કરીને જે શ્રાવક કર્મોનું અનશન દ્વારા છેદન કરીને ઉત્તમ કપોમાંનાં શ્રેષ્ઠ વિમાનોમાં ઉત્પન્ન થઈને તે સુરવિમાનરૂપી ઉત્તમ પુંડરીકેમાં મનને આનંદદાયક એવાં કમળ સમાન તે શ્રેષ્ઠ વિમાનમાં-કેવાં કેવાં અનુપમ સુખ ભેગવે છે. અને કમશઃ તે સુખને ઉપભોગ કરીને ત્યાંનું આયુષ્ય સમાપ્ત થતાં ત્યાંથી ચવીને કેવી રીતે જનશાસનમાં આવે છે અને સંયમથી પ્રશસ્ત माधिन प्रा श२ वी शते तम-मज्ञान भने रज-पापोत्पा६४ म, मे मन्नने।
શ્રી સમવાયાંગ સૂત્ર