________________
भावबोधिनी टीका प्रथमसमवाये आश्रयिणां स्थित्यादिधर्मनिरूपणम्
पण्णत्ता | ९| जोइसियाणं देवाणं एगं उक्कोसेणं एगं पलिओवन वाससय सहस्समब्भहियं ठिई पण्णत्ता ॥सू. १० ॥
टीका- 'असंखिज्जे' त्यादि । 'असंखिज्जवासाउयस निपचिदियतिरिवख जोणियाणं' असंख्येयवर्षायुष्कसंज्ञिपञ्चेन्द्रियतिर्यग्योनिकानाम्, असंख्येयानि वर्षाणि आयुर्येषां ते, असंख्येय वर्षायुष्काः, संज्ञिनः = समनस्काः, पञ्चेन्द्रिय तिर्यग्योनिकाः = पञ्चेन्द्रियाःपञ्चेन्द्रियविशिष्टाः तिर्यञ्चो योनिर्येषां ते एषां कर्मधारयः, हेमवतैरण्यवत वर्ष योरुत्पन्नानामित्यर्थः केषांचित् एकं पल्योपमं स्थितिः प्रज्ञप्ता । 'असंखिज्जवासाउयगन्भवकंतियसंणिमणुयाणं' असंख्येय वर्षायुष्कग भव्युत्क्रान्तिक संज्ञिमनुजानाम्, असंख्येयवर्षायुष्काः, गर्भ व्युत्क्रान्तिकाः गर्मे व्युत्क्रान्तिरुपतिर्येषां ते, गर्भोत्पन्नाः, इत्यर्थः, संज्ञिनः = समनस्काः, मनुजाः = मनुष्याः, एषां कर्मधारयः, एकेषां केषांचित् एकं पल्योपमं स्थितिः प्रज्ञप्ता । 'वाणमंतराणं' व्यन्तराणां अन्तरं नामावकाशाः, तच्चेह स्थानरूपं ज्ञेयम्, विविधं भवननगरावासरूपं अन्तरं स्थानं येषां ते, व्यन्तराः, तत्र मबनानि रत्नप्रभायाः प्रथमे रत्नकाण्डे उपर्यधश्च योजनशतमपहाय शेषे अष्टयोजनशतप्रमाणे मध्यभागे सन्ति । यद् वा विविधम् अन्तरं पर्वतान्तरं कन्दरान्तरं वनान्तरं वा क्रीडाया आश्रयरूपं स्थानं येषां ते व्यन्तराः, पर्वतादि स्थानेषु एते क्रीडामिया भवन्ति, तो व्यन्तरा उच्यन्ते । अथवा 'वाणमन्तरा' इत्यस्य 'वानमन्तरा' इतिच्छाया । व्युत्पतिस्तु वनानामन्तराणि वनान्तराणि तेषु भवाः वानमन्तराः । अत्र मकाररागमः आर्षत्वाद्वा पृषोदरादित्वात् तेषाम् उत्कृष्टा एका पल्योपमा स्थितिः प्रज्ञप्ता । 'जोइ सियाणं' ज्यौतिष्काणां देवानां चन्द्रविमानदेवानामित्यर्थः, उत्कर्षेण 'वासस्यसहस्समम्भहिये' वर्षशतसहस्राभ्यधिकम् एकं पल्योपमं स्थितिः प्रज्ञप्ता ॥ सृ. ७-१० ॥ 'असंखिज्जवासाउय' इत्यादि ।
टीकार्थ - असंख्यात वर्ष की आयुवाले संज्ञीपंचेन्द्रियतिर्यचों की अर्थात् हैमवत और ऐरण्यवत्तवर्ष में उत्पन्न हुए कितनेक तिर्यञ्च योनि वालों की - एक पल्योपम की स्थिति है ||७|| असंख्यात वर्ष की आयुवाले गर्भजसंज्ञी मनुष्यों में से कितनेक मनुष्यों की स्थिति एक पल्पोपम की है ॥८॥ व्यंतर देवों
४५
"
શ્રી સમવાયાંગ સૂત્ર
"असं खिज्जवासाउय" इत्यादि ।
ટીકા અસ ંખ્યાત વનાં આયુષ્યવાળા સંજ્ઞીપ હૈમવત અને અરણ્યવત ક્ષેત્રમાં ઉત્પન્ન થયેલ કેટલાક પલ્યાપમની સ્થિતિ. હાય છે ઘણા અસખ્યાત વનાં મનુષ્યામાંથી કેટલાક મનુષ્યેાની સ્થિતિ એક પત્યેાપમની છે ૮ા વ્યંતરદેવાની
ચેન્દ્રિય તિય ચેાની એટલે કે તિય ચ ચેાનિવાળાની એક આયુષ્યવાળા ગજ સન્ની