________________
भावबोधिनी टीका. शततमं समवायनिरूपणम् शततम समवायमाह-'दसदसमिया' इत्यादि ।
मूलम्-दसदसमिया णं भिक्खुपडिमा एगे णं राइंदियसएणं अद्धछट्रेहिं भिक्खासएहिं अहासुत्तं जाव आराहिया यावि भवइ । सयभिसयानक्वत्ते एकसयतारे पण्णत्ते । सुविही पुप्फदंते णंअरहा एगं धणूसयं उठें उच्चत्तेणं होत्था । पासे णं अरहा पुरिसादाणीए एकं वाससयं सव्वाउयं पालइत्ता सिद्धे जावप्पहीणे। एवं थेरे वि अजसुहम्मे । सव्वेवि णं दीहवेयडपव्वया एगमेगं गाउयसयं उड़े उच्चत्तेणं पण्णत्ता। सव्वेवि णं चुलहिमवतसिहरीवासहरपव्वया एगमेगं जोयणसयं उठें उच्चत्तेणं पण्णत्ता। एगमेगं गाउयसयं उव्वेहेणं पण्णत्ता। सव्वे वि णं कंचणगपव्वया एगमेगंजोयणसयं उड़ें उच्चतेणं पण्णत्ता, एगमेगं गाउयसयं उव्वेहेणं पण्णत्ता, एगमेगं जोयणसयं मूले विक्खंभेणं पण्णत्ता ॥सू. १३९॥
टीका-'द सदसमिया' इत्यादि-'दसदसमिया णं' दशदशमिका खलु दश दशमानि दिनानि यस्यां सा तथोक्ता, 'भिक्खुपडिमा' भिक्षुप्रतिमा ‘एगेणं राइंदियसएणं' एकेन रात्रिन्दिवशतेन शतेनाहोरात्ररित्यर्थः, 'अद्धछ?हिं मिक्खा. सएहिं' अर्द्धषष्ठेभिक्षाशतैः सार्धपञ्चशतभिक्षामिः-प्रथमे दश के प्रतिदिनमकैका भिक्षा, द्वितीये द्वे द्वै, एवं क्रमेण प्रतिदशकमेकैकभिक्षाद्धया यावद् दशमे दशके प्रतिदिनं दशदशभिक्षाः, इति सर्वभिक्षासंकलनया सार्द्धपञ्चशतभिक्षा भवन्ति, ताभिमिक्षाभिः 'अहासुत्तं' यथासूत्रं 'जाव' यावत् 'आराहिया वि' आराधितापि 'भवई' भवति । 'सतमिसया नक्खत्ते' शतभिषग्नक्षत्रम् ‘एक्स.
अब सूत्रकार सौ १००वां समवाय कहते हैं-'दसदसमियाणं' इत्यादि। टीकार्थ-दश दशकवाली जो भिक्षु प्रतिमा है वह सौ१०० अहोरात्र संबंधी पांचसौ पचास५५०भिक्षाओं से यथासूत्र यावत् आराधित होती है।
४वे सूत्र॥२ १०० ४सानां समवायो मतावे छे-'दसदस मियाणं इत्यादि।
ટીકાઈ—દશ દશકવાળી (દસ દિવસની) જે ભિક્ષુ પ્રતિમા છે તે ૧૦૦ એકસે દિનરાત દરમિયાન ૫૫ પાંચસે પચાસ ભિક્ષા ગ્રહણ કરીને સૂત્રોકત વિધિ અનુસાર
શ્રી સમવાયાંગ સૂત્ર