SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ ५७४ समवायाङ्गसूत्रे दवसर्पिण्यन्तभूतायाः 'तइयाए सुसमदूसमाए समाए तृतीयस्याः सुषमदुःषमायाः समाया:-सुषमदुःपमाभिधानतृतीयस्यारकस्य 'पच्छिमे भागे' पश्चिमे भागे 'एगणणउए अद्धमासेहिं सेसेहि' एकोननवत्यामर्द्धमासेषु शेषेषु सार्धाष्टमासाधिक त्रिषु वर्षेषु अवशिष्टेषु सत्सु 'कालगए' कालागतः कालधर्म प्राप्तः 'जाव' यावत्-अन्तकृतः सिद्धो बुद्धो मुक्तः 'सव्वदुक्खप्पहीणः' सर्वदुःखपहीणः। 'समणे भगवं महावीरे' श्रमणो भगवान् महावीरः 'इमीसे ओसप्पिणीए' अस्या अवसर्पिण्या: 'चउत्थाए सुसमदुस्समाए समाए' चतुर्थ्याः सुषमदुष्पमाया:समायाःसुषमदुःषमाभिधानचतुर्थारकस्य 'पच्छिमे भागे पश्चिमे भागे-अन्तिमेंऽशे 'एगूणनउईए अद्धमा सेहिं से सेहि' एकोननवत्यामधमासेषु शेषेषु-सार्धाष्टमासाधिक त्रिवर्षेष्ववशिष्टेषु 'कालगए' कालगतः-कालधर्ममनुप्राप्तः 'जाब' यावत्-अन्तकृतः सिद्धो बुद्धो मुक्तः 'सव्वदुक्खप्पहीणे' सर्वदुःखपहीणः सर्वदुःखरहितो जातः। 'हरिसेणेणं राया चाउरंतचक्कवट्टी' हरिषेणः खलु राजा चातुरन्त अब सूत्रकार ८९नवासी वें समवाय का कथन करते-'उसभेणं अरहा इत्यादि। ___टीकार्थ-'कौशल देशोत्पन्न ऋषभदेव इस अवसर्पिणीकाल के सुषमदुःषमानामकतृतीय आरे के पश्चिम भाग में ८९नवासी पक्ष अर्थात् ३तीनवर्ष ८॥ साढे आठमास जब वाकी बचे रहे तब कालगत होकर सिद्ध, बुद्ध यावत् सर्व दुःखों से रहित हुए। श्रमण भगवान महावीर इस अवसर्पिणीकाल के दुःपमसुषमा नामक चतुर्थ आरे के पश्चिम भाग में ८९ नवासी पक्ष अर्थात् ३तीनवर्ष ८॥ साढे आठमास जब बाकी बचे रहे तब कालगत होकर सिद्ध बुद्ध यावत् समस्त दुःखों से रहित बने। चातुरन्त चक्रवर्ती हरिषेण राजा ८९नवासी सौ वर्षतक महाराज वे सूत्र४।२ नव्याशा (८८)नां समवायानु ४थन ४२ --'उसभेणं अरहा इत्यादि। ટીકાથ–કોશલ દેશમાં જન્મેલા અષભદેવ આ અવસર્પિણી કાળના સુષમદુષમા નામના ત્રીજા આરાના પાછળના કાળના ૮૯ નેવ્યાસી પક્ષ એટલે કે ત્રણ વર્ષ ૮સાડાઆઠ માસ બાકી રહ્યા ત્યારે કાળ પામીને સિદ્ધ, બુદ્ધ, સંસારથી મુકત, પરિનિર્વત અને સમસ્ત દુઃખોથી રહિત થયા. શ્રમણ ભગવાન મહાવીર આ અવસર્પિણી કાળના દુષમ સુષમા નામના ચોથા આરાના પાછળના કાળના ૮૯ નેવ્યાસી પક્ષ, એટલે કે ત્રણ વર્ષ સાડાઆઠ માસ બાકી રહ્યા ત્યારે કાળધર્મ પામીને સિદ્ધ, બુદ્ધ, સંસારથી મુકત, પરિનિર્વત અને સમસ્ત દુઃખેથી રહિત બન્યા. શ્રી સમવાયાંગ સૂત્ર
SR No.006314
Book TitleAgam 04 Ang 04 Samvayang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1219
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy