________________
भावबोधिनी टीका. चतुरशीतितमं समवायनिरूपणम्
५५३
सुंदरी। सिजसेणं अरहा चउरासीइं वाससयसहस्साइं सव्वाउयं पालइत्ता सिद्धे जावप्पहीणे४। तिवटेणं वासुदेवे चउरासीई वाससयसहस्साइं सव्वाउयं पालइत्ता अष्पइटाणे नरए नेरइयत्ताए उवव. नो५। सकस्सगं देविंदस्स देवरन्नो चउरासीई सामाणियसाहस्सीओ पण्णत्ताओ६। सव्वेवि णं बाहिरया मंदरा चउरासीइं २ जोयणसहस्साइं उड़ें उच्चत्तेणं पण्णत्ता। सब्वेविणं अंजणगपव्वया चउरासीई २ जोयणसहस्साई उड्डूं उच्चत्तेणं पण्णत्ता। हरिवासरम्मगवासियाणं जीवाणं धणुपिटाई चउरासीइं जोयणसहस्साई सोलसजोयणाई चत्तारिय (एगूणवासाइ) भागा जोयणस्स परिक्खेवेणं पण्णत्ता । पंकबहुलस्स णं कंडस्स उवरिल्लाओ चरिमंताओ हेट्रिल्ले चरिमंते एस णं चोरासीई जोयणसहस्साई अबाहाए (बाहल्लेण) अंतरे पपणत्ते १०। चोरासीइं नागकुमारावाससयसहसाई पण्णत्ताइं ११। चोरासीइं पइन्नगसहस्साइं पण्णत्ताइं१२। चोरासोई जोणिष्पमुहस. यसहस्साइं पण्णत्ताई १३। पुवाइयाणं सीसपहेलियापजवसाणाणं सट्राणट्राणंतराणं चोरासीए गुणकारे पण्णत्ते१४। उसभस्सणंअरहओ चउरासीइ समणसाहस्सीओ होत्था १५॥ सव्वे वि चउरासीइ विमाणावाससयसहस्सा सत्ताणउइं च सहस्सा तेवीसं च विमाणा भवंतीति मक्खायं १६॥ सू. १२३॥
टीका--'चउरासीई' इत्यादि । चतुरशीतिनिरयावासशतसहस्राणि-नरकावासलक्षाणि प्रज्ञप्तानि । तान्येवाह-प्रथमपृथिव्यां त्रिशल्लक्षाः नरकावासाः ३०,
अब सूत्रकार ८४ चौरासीवें समवाय का कथन करते हैं-'चउइवे सूत्रा२ यायर्यासी (८४)नां समवायो मता छ-'चउरासीइंनिरयावास' इत्यादि।
શ્રી સમવાયાંગ સૂત્ર