SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ ४९० समवायानसूत्रे “अभिस्स चदजोगो सत्तट्ठि खंडिए अहोरत्ते । भागाओ एकवीसं स होंति अहिगा नवमुहुत्ता || १ || " छाया - अभिजितश्चन्द्रयोगः सप्तषष्टि खंडितेऽहोरात्रे । भागा एकविशतिः, ते भवन्त्यधिका नवमुहूर्त्ताः ॥ १ ॥ इत्येवं क्षेत्रतः कालतश्च अभिनिन्नक्षत्रस्य चन्द्रेण सह योगो भवति । तथा शतभिषग्भरण्यार्द्राऽश्लेषास्वातिज्येष्ठानां यदहोरात्रभोग्यं क्षेत्रमस्ति, तस्य सप्तपष्टिर्भागाः करणीयाः, तेषु भागेषु साधैत्रयस्त्रिंशद्भागान् यावत् शतभिषगादीनां पण्णां नक्षत्राणां सीमाविष्कम्भो भवति । तस्यामेव सार्द्धत्रयस्त्रिंशति अहोरात्रस्य त्रिशन्मुहूर्त्ता भवन्तीति त्रिशतागुणितायां पञ्चाधिकदशशतभागाः (१००५) समुपलभ्यन्ते, अत्र सप्तषष्टचाभागे दत्ते यल्लब्धं, तदेषां कालसीमा, एषा कालसीमा पञ्चदशमहूर्त्तात्मिका । तदुक्तम्- " सतभिसया भरणीओ अदा अस्सेससाइ जेट्टा य । एए छष्णक्खत्ता पन्नरसमुहुत्त संजोगा ।" है। यही बात 'अभिस्स चंदजोगो' इत्यादि गाथा द्वारा कही गई है। इस प्रकार क्षेत्र और काल की अपेक्षा अभिजित् नक्षत्र का चंद्रमा के साथ योग होता है। तथा - शतभिषग्, भरणी आर्द्रा अश्लेषा और ज्येष्ठा इन नक्षत्रों का जो अहोरात्रभोग्य क्षेत्र है उसके ६७ सरसठ भाग करोउन भागों में ३३|| साढ़े तेंतीस भाग प्रमाण तक इन शतभिषकू आदि ६ नक्षत्रों का सीमाविष्कंभ होता है। अब ३३ || साढ़े तैंतीस को अहोरात्र के प्रमाणरूप ३० तीस से गुणा करने पर १००५एकहजार पांच आते हैं। इनमें ६७सरसठ का भाग देने पर १५०/६०आते हैं सो यही इनकी काल सीमा है । यह कालसीमा पूर्वोक्तरूप से १५ मुहूर्त्तात्मक निकलती है। उक्तं च करके जो 'सतभिसया' आदि गाथा है वह इसी बात की पुष्टि करती है। इस तरह इस्सचंदजोगे" इत्यादि गाथाओ द्वारा हेवामां भाषी छे, या प्रारे क्षेत्र અને કાળની અપેક્ષાએ અભિજિત નક્ષત્રના ચન્દ્રની સાથે ચેાગ થાય છે. તથા શતભિષગ્ર, ભરણી, આર્દ્રા અશ્લેષા, સ્વાતિ અને જ્યેષ્ઠા, એ નક્ષત્રોનુ જે અહેારાત્રભાગ્યક્ષેત્ર છે તેના ૬૭ સડસઠુ ભાગમાંથી ૩૩૫ ભાગ પ્રમાણુ સુધીના તે શતભિષકૂ આદિ છ નક્ષત્રોને સીમાવિભ થાય છે. હવે ૩૩ા ને અહારાત્રના પરિમાણુરૂપ ૩૦ ત્રીસ વડે ગુણતાં ૧૦૦૧ આવે છે. તેને ૬૭ સડસઠ વડે ભાગતાં ૧૫ ૦/૬૭ (પંદર) આવે છે, એ જ તેમની કાળસીમા છે. એ કાળસીમા આગળ બતાવી તે પ્રમાણે પ u're ygàial 2419 d. ‘zania (tg' ug d)' Du sela ‘gafaæqı' શ્રી સમવાયાંગ સૂત્ર
SR No.006314
Book TitleAgam 04 Ang 04 Samvayang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1219
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy