SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ २९२ समवायाङ्गसत्रे आचारस्य खलु भगवतः सचूलिकाकस्य पञ्चविंशतिरध्ययतानि प्रज्ञप्तानि, तद्यथा-शस्त्रपरिज्ञा१, लोकविजयः२, शीतोष्णीयं३, सम्यक्त्वम्४ । आवन्ती ५= लोकसारः, धूत६-विमोहो७, उपधानश्रुत८, महापरिज्ञा९ ॥१॥ पिण्डैषणा१० 'सिजिरिया' शय्या११, १२, भाषाध्ययनं१३ च वस्त्र१४ पात्रैषा१५= वस्त्रैषणा पात्रैषणेत्यर्थः । अवग्रहप्रतिमा१६ 'सत्तिकसत्तया' सप्तैककसप्तकानि सप्तककनामाध्ययनानि सप्त२३, ‘भावण' भावना२४, 'विमुत्ती' विमुक्तिः, 'मिच्छादिहि विगलिंदिएणं' मिथ्यादृष्टिविकलेन्द्रियः खलु 'अपज्जत्तएणं' अप र्याप्तः ‘णं' इति वाक्यालङ्कारे 'संकिलिट्ठपरिणामे' संक्लिष्टपरिणामो जीवः 'णामस्स कम्मरस' नाम्नः कर्मणः नामकर्मण इत्यर्थः 'पणवीसं' पञ्चविंशतिम् 'उत्तरपयडीओ' उत्तरप्रकृतीः तिर्यग्गत्यादिरूपाः, 'णिबंधइ' निबध्नाति । अयं भावः-अपर्याप्तावस्थः संक्लिष्टपरिणामवान् विकले द्रियो मिथ्यादृष्टि जीवः पञ्चविंशतिमुत्तरप्रकृतीबध्नाति, तद्यथा-तिर्यग्गतिनाम१, “विगलिंदियजाइणाम' विकलेन्द्रियजातिनाम२, विकलेन्द्रियाः द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाः । तेषु कदाचिदसौ वीन्द्रियजातिनाम, कदाचित्रीन्द्रिय जातिनाम, कदाचिच्चतुरिन्द्रिय जातिनाम नामकर्मबधाति, इति यदा यदा यद्यद् द्वीन्द्रियादि जातिनामकर्मबध्नाति तदा तदा तेन तेन सह पञ्चविंशतिः संख्या ज्ञेया । औदारिकशरीरनाम३, कहे गये हैं। चूलिकासहित भगवान् आचारांग के २५ पचीस अध्ययन कहे हैं। वे इस प्रकार हैं-शस्त्रपरिज्ञा१, लोकविजयर, शीतोष्णीय३, सम्यक्त्व४, आवन्ती-लोकसार ५, धूत६, विमोह७, उपधानश्रुत८, महापरिज्ञा९, पिण्डैषणा १०, शय्या ११, ईर्या११, भाषाध्ययन१३, वस्त्रैषणा१४, पात्रैषणा१५, अवग्रहमतिमा१६ सप्तैकक नामक सात अध्ययन १३, भावना १४ और विमुक्ति १५ । मिथ्यादृष्टि, विकलेन्द्रिय, अपर्याप्तक, संक्लिष्टपरिणामी जीव नामकर्म की २५ पचीस उत्तर प्रकृतियों का बंध करता है। वे प्रकृतियां इस प्रकार हैंસહિત આચારાંગના ૨૫ પચીસ અધ્યયન કહ્યાં છે. તે આ પ્રમાણે છે—(૧) શસ્ત્ર परिक्षा (२) यो विय, (3) शीतालीय, (४) सभ्य४.५, (५) मावन्ती- सार, (६) धूत, (७) विभाड, (८) उपधान श्रुत,(6)महापरिज्ञा, (१०) पिपा , (११)शच्या (१२) ध्र्या (23) लाषाध्ययन,(१४)१२३५५,(१५) पात्रषा,(१६) अवड प्रतिमा (१७ थी २3) सप्त४४ नामना सात मध्ययन (२४) भावना अने(२५) विभुति. મિથ્યાષ્ટિ વિકલેનિદ્રય, અપર્યાપ્તક, સંકિલષ્ટ પરિણમી જીવ નામકર્મની ૨૫ પચીસ ઉત્તર પ્રકૃતિને બંધ બાંધે છે, તે પ્રકૃતિ આ પ્રમાણે છે. (૧) તિર્યગૂ ગતિ શ્રી સમવાયાંગ સૂત્ર
SR No.006314
Book TitleAgam 04 Ang 04 Samvayang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1219
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy