SearchBrowseAboutContactDonate
Page Preview
Page 1033
Loading...
Download File
Download File
Page Text
________________ १०१४ समवायाङ्गमूत्र चित्तसमाधिमिति निदा=आभोगवती वेदना, अनिदा-अनाभोगवतावेदना । तत्र संज्ञिन उभयां वेदनां वेदयन्ति, असंज्ञिनः पुनरनिदां वेदनामेव वेदयन्ति । एतद् द्वारविवरणायाह-'नेरइयाणं' इत्यादि-'नेरइयाणं भंते !' नैरयिकाः खलु भदन्त! 'कि सीयं वेयणं वेयंति, उसिणं वेयणं वेयंति, सीओसिणं वेयणं वेयंति' किं शीतां वेदनां वेदयन्ति, उष्णां वेदनां वेदयन्ति, शीतोष्णां वेदनां वा वेदयन्ति ? 'गोयमा ! नेरइया०' हे गौतम ! नैरयिकाः शीताम् उष्णां च द्विविधां वेदनां वह होती है जो जान करके भोगी जाय, अनिदा वेदना वह होती है जो अनजानपने से भोगी जाय, इस तरह दो प्रकार की वेदना होती है। ऐसे वेदना के सब वीस२० भेद होते हैं। वे संक्षेपसे इस प्रकार है-शीत, उष्ण, शीतोष्ण ३ तथा द्रव्यवेदना, क्षेत्रवेदना, कालबेदना, भाववेदना७ शारीरिकवेदना, मानसिकवेदना, शारीरिकमानसिकवेदना१० तथा शातवेदना, अशातवेदना, शाताशातवेदना१३ दुःखवेदना, सुखवेदना, सुखदुःखवेदना१६ अभ्युपगामिकी, और औपक्रमिकी १८ एवं निदा और अनिदा २० इस प्रकारसे वीस भेद होते है । (नेरइयाणं भंते! किं सीयं वेयणं-वेयंति, उसिणं वेयणं वेयंति, सीओसिणं वेयणं वेयंति) नैरयिकाः खल भदन्त : किं शीतां वेदनां वेदयन्ति, उष्णां वेदनां वेदयन्ति, शीतोष्णां वेदनां वेदयन्ति ?-हे भदंत ! नारक जीव कौनसी वेदना को भोगते हैं-क्या शीत वेदना को भोगते हैं, या उष्णवेदना को भोगते हैं अथवा शीतोष्णवेदनाको भोगते हैं ? उत्तर-(गोयमा!नेरइया०) हे गौतम ! नैरयिका:-हे निदा च अनिदाच ज्ञातव्या-निहावेना-रे melas बाय छे ते वेहनाने નિદાવેદના કહે છે. અને અણજાણપણે જે વેદના ભોગવાય છે તે વેદનાને “અનિદા વેદના” કહે છે, આ રીતે બે પ્રકારની વેદના હોય છે. આ રીતે વેદનાના કુલ વીસ (२०) ले ५ छ. ते सपथी मा शत छ-शीत, SY, शीता 3 तथा द्र०यवेदना, ક્ષેત્રવેદના,કાલ વેદના, ભાવદના ૭ તથા શારીરિકવેદના, માનસિકવેદના, શારીરિકમાનસિકવેદના ૧૦ શાતવેદના, અશાતવેદના, શાતાશાતવેદના ૧૩ દુઃખવેદના, સુખવેદના સુખદુઃખવેદના ૧૬ અભ્યપગામિકી અને ઔપકમિકી ૧૮અને નિદા તથા અનિદા આ शते वीस ले थाय छे.(नेरइयाणं भंते ! किं सीयं वेयणं वयति, उसिणं वेयणं वेयंति, सीओसिणं वेयणं वयंति ?) नैरयिकाः खलु भदन्त ! किं शीतां वेदनां वेदयन्ति, उष्णां वेदनां वेदयन्ति, शीतोष्णां वेदनां वेदयन्ति ? હે ભદન્ત ! નારકી જીવે શીતવેદનાને ભેગવે છે કે ઉષ્ણવેદનાને ભેગવે छ ? : शीत वनानि सागवे छ ? उत्तर--( गोयमा! नेरइया ) શ્રી સમવાયાંગ સૂત્ર
SR No.006314
Book TitleAgam 04 Ang 04 Samvayang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1219
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy