SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गस्ने छाया-ऋतुवर्षाः समतीताः कालातीता तु सा भवेत् शय्या। सा एव उपस्थाना द्विगुणं द्विगुणम् अवर्जयित्वा ॥१॥ इति । तथा-भक्तस्य परिहरणोपघातः परिष्ठापकं पति भवति । तदुक्तम्-" विहिगहियं विहि तं, अइरेगं भत्तपाणमोत्तव्यं । चिहिगहिय चिहिभुत्ते, एत्थ य चउरो भवे भंगा ॥१॥ अह्मावि य विहिगहियं, विहिभुत्तं तं गुरूहऽणुन्नायं । सेसा नाणुमाया गहणे दिन्ने य निज्जुहणं " ॥२॥ छाया--पिधिगृहीतं विधिमुक्तम् अतिरेकं भक्तपानं भोक्तव्यम् । विधिगृहीते विधिमुक्ते, अत्र च चत्वारो भवेयुभङ्गाः ॥१॥ अथवाऽपि च विधिगृहीतं विधिभुकं तद्गुरुभिरनुज्ञातम् । शेषा नानुज्ञाता गृहीते दत्ते च नियू हणा ॥ २ ॥ इति । नि हणा त्यागः। गुरुभिरशनादिकं परिष्ठापयितुमाज्ञप्तं शिष्यं प्रति परिष्ठाप्याशनादिविषयकः परिहरणोपघातो भवतीति बोध्यम् । तथा-विशोधिःविशोधनं विशोधि:-कल्प्यता, सा पञ्चविधा प्रज्ञता । पञ्चविधत्यमाह-तद्यथाउद्गमविशोधिरित्यादि । उद्गमादिदोष परिहारेणैव भक्तानां विशाधिोध्ये ति।।सू.१५॥ भक्तका परिहरणापवात इस प्रकारसे हैं-यह भक्त का परिहरणोपघात परिष्ठापकके (परिष्ठापना करनेवाले) प्रति होता है कहा भी है “विहिगहियं विहिमुत्तं" इत्यादि। नि!षणा शब्दका अर्थ त्याग करना है, गुरुजनों द्वारा अशनादि. ककी परिष्ठापना करनेके लिये आज्ञापित हुए शिष्यके परिष्ठापना करने योग्य अशनादि सम्बन्धी परिहरणोपघात होता है, ऐसा जानना चाहिये । कल्प्यताका नाम विशोधि है, यह कल्प्यतारूप विशोधि पांच ભક્ત (આહાર) ને પરિહરણેપઘાત આ પ્રકારને છે--આ ભક્ત (આહાર) ને પરિહરશેપઘાત પરિઝાપકને દેષયુક્ત કરે છે. કહ્યું પણ છે કે " विहिगहियं विहिसुत्तं " त्या: નિર્યુંહણ એટલે ત્યાગ કરે. ગુરુજને દ્વારા અનાદિકની પરિઝાપના કરવાને જેને આદેશ અપાયે હોય છે એવા શિષ્યને પરિઝાપના કરવા યોગ્ય અશનાદિ સંબંધી પરિહરણે પઘાત લાગે છે, એમ સમજવું. કલuતાને વિશેષિ કહે છે. તે કમ્રતા રૂપ વિશેધિ પાંચ પ્રકારની કહી છે-ઉદ્ગમ વિધિ આદિ પાંચ વિશોધિ અહીં ગ્રહણ કરવી. ઉક્રમ આદિ श्री. स्थानांसूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy