SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गसूत्रे अतीचारसेपिने मुनये इदं प्रापश्चित्तं देहि " इति गूढार्थपदैः तम्मै शिष्याय आज्ञां ददाति, तत् आज्ञानामास्तृतीयो व्यवहारः ॥११।। इति । अथ-धारणा. नामकं चतुर्थ व्यवहारमाह-येन साधुना अन्पदा अन्यस्मिन् समये अतोचारव. तोऽन्यस्य साधोः क्रियमाणं शोधिकरणं पायश्चितं दृष्टं, तत्य साधोश्चापि पुनः तादृशकमेव कारणे-मायश्चित्तकारणं समुत्पन्नम् ।१२। स मुनिः तस्मिन्नेव द्रव्ये क्षेत्रे काले कारणे पुरुषे च सति ताशमेव प्रायश्चित्तं कारयन् आराधको भवति ॥१३॥ अथवा-चैयावृत्त्यकरो यः शिष्यो देशहिण्डको वापि यः शिष्यो भवति, स देशम् अवधारयन् यत् प्रायश्चित्तपदानां धारणं करोति, स धारणानामकचतुर्थोव्यवहारो भवतीति ॥ १४ ॥ अथ जीतनामकं पञ्चमं व्यवहारमाह-यश्च व्यवहारो बहुश्रुतेः साधुभिः बहुशः अनेकवारम् वृत्तापाचरितः, अन्यैश्च स व्यवहारो न निवारितः=न प्रविषिद्धः । ततश्च स व्यवहारः वृत्तानुवृत्तपत्ता= परम्परया प्रनि प्राप्तो भवति । एतत् प्रायश्चिनं जीतेन-जीतव्यवहारेण कृतं भवति । जीननामकम्पपहारनिष्पन्नमिदं प्रायश्चितमिति भावः ॥ १५॥ इति । ___ अय आगपादीनाम् उत्सर्गापवादं प्राह-'जहा से' इत्यादिना तस्यव्यवहतुः-प्रायश्चित्तदातुः तत्र-तेषु आगमादिव्यवहारेषु मध्ये, तस्मिन् वा प्रायः श्विनदानादि व्यवहारकाले, तस्मिन् वा व्यवहर्तव्ये वस्तुनि विषये यथा यथाप्रकार:-केवलादीनामन्यतमः आगम: स्यात् , तदा आगमेन व्यवहारं प्रस्थाप. येत् प्रवर्तयेत् न तु श्रुतादिभिः, आगमापेक्षया तेषामप्राधान्यात् आगमेऽपि अब सूत्रकार आगमादिकोंके उत्सर्ग और अपवादका कथन करते हैं-" जहा से " इत्यादि-प्रायश्चित्त दाताको उन आगमादि व्यवहारों के बीचमें अथवा-प्रायश्चित्त देने आदिके समयमें अथवा व्यवहार करने योग्य वस्तुमें जिस प्रकारका केवल आदिकोंमे से कोई एक आगम होता है, उस समय उसी आगमसे व्यवहार चलाना चाहिये श्रुतादिसे व्यवहार नहीं चलाना चाहिये क्योंकि आगम आदिकी अपेक्षासे उनमें હવે સૂત્રકાર આગમ આદિકના ઉત્સર્ગ અને અપવાદનું કથન કરે છે ___“जहां से" त्याहि - प्रायश्चितहातास, भागमा २ વ્યવહાર કહે છે, તેમાંથી આગમને (કેવળ આદિ આગમન) જે વ્યવહાર સમયે શક્ય હોય તે સમયે આગમને આધારે જ વ્યવહાર ચલાવે જોઈએ-શ્રુત આદિને આધારે વ્યવહાર ચલાવ જોઈએ નહીં એટલે કે જ્યાં સુધી આગમને આધારે પ્રાયશ્ચિત્ત આપી શકાય તેમ હોય ત્યાં સુધી શ્રતાદિને આધારે પ્રાયશ્ચિત્ત આપવું જોઈએ નહીં, કારણ કે શ્રતાદિ કરતાં આગમમાં શ્રી સ્થાનાંગ સૂત્ર : ૦૪
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy