SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ ६८८ स्थानाङ्गसूत्रे ___ छाया-ईशानस्य खलु देवेन्द्रस्य देवराजस्य आभ्यन्तरपरिषदि देवानां सप्त पल्पोपमानि स्थितिः प्रज्ञप्ता । शक्रस्य खलु देवेन्द्रस्य देवराजस्य अग्रमहिषीणां देवीनां सप्त पल्योपमानि स्थितिः प्रज्ञप्ता । सौधर्म कल्पे परिगृहीतानां देवीनाम् उत्कर्षेण सप्त पल्योपमानि स्थितिः प्रज्ञप्ता ।। सू० ३६ ॥ टीका--' ईसागस्स गं' इत्यादि ब्याख्या स्पष्टा । नवरं-परिगृहीतानां-भार्यात्वेन स्वीकृतानामिति भावः ॥ सू० ३६॥ मूलम्-सारस्सयमाइचाणं सत्त देवा सत्त देवसया पण्णत्ता। गहतोयतुसियाणं देवाणं सत्त देवा सत्त देवसहस्सा पण्णत्ता ॥ सू० ३७ ॥ छाया-सारस्वतादित्यानां सप्त देवाः सप्त देवशतानि प्रज्ञप्तानि । गर्दतोयतुषितानां देवानां सप्त देवाः सप्तदेवसहस्राणि प्रज्ञप्तानि ।। सू० ३७ ॥ टोका-'सारस्सय ' इत्यादि सारस्वता आदित्याः गर्दतोयास्तुषिताच लोकान्तिका देवाः। तेषु सारस्व. तादित्यानां सप्त देवाः प्रधानाः, तदितरे च सप्त शतानि देवाः। गर्दतोयतषिताना मध्ये सप्त देवाः प्रधानाः, तदितरे च सप्तसहस्राणि ॥ सू० ३७ ॥ "ईसाणस्त णं देविंदस्स देवरन्नो' इत्यादि ॥ सू० ३६॥ टीकार्य-देवेन्द्र देवराज ईशानकी आभ्यन्तर परिषदामें वर्तमान देयोंकी ७ पल्योपम की स्थिति कही गई है । देवेन्द्र देवराज शक की अग्रम. हिषियों की स्थिति सात पल्योपम की कही गई है। सौधर्मकल्प में भार्या रूप से स्वीकृत हुई देवियों की स्थिति उत्कृष्ट से सात पल्योपम की कही गई है । ३६।। "मारस्सयमाइच्चाणं सत्त देवा" इत्यादि । सू० ३७॥ टीकार्थ-सारस्वत आदित्य, गर्दतोय, और तुषिन ये लोकान्तिक देवहैं । इन में सारस्वत और आदित्य इनके सात देव प्रधान हैं। और इन ___" इसाणसणं देविंदरस देवरण्णो ' त्या-(सू. ३१) ટીકાઈ–દેવેન્દ્ર દેવરાજ ઈશાનની આભ્યન્તર પરિષદના દેવની સાત પલ્યોપમની સ્થિતિ કહી છે. દેવેન્દ્ર દેવરાજ શકની અગ્રમહિષીઓની સ્થિતિ સાત પ. પમની કહી છે. સૌધર્મ ક૯૫માં ભાર્યા રૂપે સ્વીકૃત થયેલી દેવીઓની ઉતકૃષ્ટ સ્થિતિ સાત પલ્યાયમની કહી છે. તે સૂ ૩૬ ! ___" सारस्सयमाइच्चाणं सेत्त देव।" Vत्याहि-(सू. ३७) ટીકાથે-સારસ્વત, આદિત્ય, ગર્દય, અને તુષિત, એ લોકાતિક દે છે. તેમાંથી સારસ્વત અને આદિત્ય દેવામાં સાત દેવે પ્રધાન (મુખ્ય) श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy