SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ स्थानागसूत्रे % A ६६६ एते च सम्यग्दर्शने सति प्रजिता इति सामान्यतो दर्शनं निरूपयितुमाह मूलम् -सनविहे दसणे पण्णत्ते, तं जहा--सम्मदंसणे १ मिच्छदसणे २ सम्मामिच्छदंसणे ३ चक्खुदंसणे ४ अचक्खुदंसणे ५ ओहिंदंसणे ६ केवलदसणे ७ ॥ सू० २६ ॥ छाया--सप्तविधं दर्शनं प्रज्ञप्तं, तद्यथा-सम्यग्दर्शनं १ मिथ्यादर्शनं २, सम्यमिथ्यादर्शनं ३ चक्षुर्दर्शनम् ४, अचक्षुर्दर्शनम् ५, अवधिदर्शनम् ६ केवल. दर्शनम् ७॥ सू० २६॥ टीका-सत्तविहे दसणे' इत्यादि-- दर्शन-दृश्यन्ते-श्रदीयन्ते ज्ञायन्ते वा अर्था अनेन अस्मात् अस्मिन् वेति दर्शनं-तत् सप्तविधं प्रज्ञप्तम् , तद्यथा-सम्यग्दर्शनं सम्यक्तनम् , मिथ्यादर्शन मिथ्यात्वम् , सम्यमिथ्यादर्शनम्-मिश्रम् । एतच्च त्रिविधमपि दर्शनं दर्शनमोह ये सब जो प्रवजित हुए हैं-वे सम्यग्दर्शनके होने पर ही प्रजित हुए हैं-अतः अब सूत्रकार सामान्यरूपसे दर्शनको निरूपण करते हैं "सत्तविहे दंमणे पण्णत्ते' इत्यादि ॥ सूत्र २६ ॥ टीकार्थ-दर्शन सात प्रकारका गया है-श्रद्धाके विषय बनाये जाते हैं, या जाने जाते है, पदार्थ जिसके द्वारा या जिससे या जिसके होने पर वह दर्शन है-ऐसा यह दर्शन सात प्रकारका कहा गया है-जैसेसम्यग्दर्शन १, मिथ्यादर्शन २ सम्यग्मिथ्यादर्शन ३, चक्षुर्दर्शन ४, अचक्षुर्दर्शन ५, अवधिदर्शन ६, और केवलदर्शन ७ इनमें-सम्पग्दशन सम्पत्य, मिथ्यादर्शन-मिथ्याव. और सम्यङ् मिथ्यादर्शन ઉપરના સૂત્રમાં મહિલા આદિ પ્રવજિત થયાની વાત કરી. તેમને સમ્યદર્શન થવાથી જ તેઓ પ્રજિત થયા હતા. પૂર્વસૂત્ર સાથે આ પ્રકારના સંબંધને લીધે હવે સૂત્રકાર દર્શનનું નિરૂપણ કરે છે-- “सत्तविहे दसणे पण्णत्ते" त्याह--(सू. २६) ટીકાર્થ-દર્શનને સાત પ્રકાર કહ્યા છે. જેના દ્વારા અથવા જેના સદૂભાવમાં પદાર્થને શ્રદ્ધાનો વિષય બનાવી શકાય છે, અથવા જાણી શકાય છે, તેનું નામ દર્શન છે. તે દશનના નીચે પ્રમાણે ૭ પ્રકાર કહ્યા છે-- (१) सभ्य , (२) मिथ्यान, (3) सम्५५ मिथ्याशन, (४) यक्षुशन, (५) अयशन, (6) अवधिश - मने (७) पशन. सभ्यशन (सभ्यत्५), मिथ्याशन (मिथ्यात्य), भने सन्यમિથ્યાતન ( મિશ્રદર્શન), આ ત્રણે દર્શન દર્શન મોહનીય કર્મના ભેદોના श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy