SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ५२ स्थानाङ्गसूत्रे दिनयेष्वेव सद्भायात् । अमुमेवार्थमाह-' एवं मणुस्साणवि, सेसाणं णत्यि' इति । क्रियायाविस्तृतव्याल्या अस्मिन्नेव सूत्रे द्वित्थानकस्य प्रथपोद्देशकेऽवलो. फनीयेति ॥९० ९॥ अनन्तरं कर्मबन्धकारणीभूताः क्रिया उक्ताः, सम्प्रति तस्यैव कर्मणो निरो पायभूतां परिज्ञामाह मूलम्-पंचविहा परिन्ना पण्णत्ता, तं जहा-उवहिपरिन्ना १ उपस्तयपरिन्ना २ कसायपरिन्ना ३ जोगपरिन्ना ४ भत्तपाणपरिना ५ ॥ सू० १०॥ छाया-पञ्चविधा परिज्ञा प्रज्ञप्ता, तद्यथा-उपधिपरिज्ञा १ उपाश्रयपरिज्ञा २, कषायपरिज्ञा ३ योगपरिज्ञा ४ भक्तपानपरिज्ञा ५ ॥सू० १०॥ दण्डकमें केवल मनुष्योंकोही होतीहै, अन्य जीवोंको नहीं होतीहैं, तथा ऐर्यापथिकी जो क्रिया है, उपशान्त मोहनीय क्षीणमोह और सयोग केवली इन तीनकेही होती है, यही बात-"एवं मणुस्साणवि सेसाणं णस्थि" इस सूत्रपाठ द्वारा प्रकटकी गई है, क्रियाकी विस्तृत व्याख्या इसी सूत्रके द्विस्थानकके प्रथम उद्देशकमें देख लेनी चाहिये ।।सू०९॥ इस तरहसे कर्मबन्धकी कारणभूत क्रियाएँ कहीं अब सूत्रकार उसी कर्मकी निर्जराके उपायभूत परिज्ञाका कथन करते हैं-- पंचविहा परिना पणना' इत्यादि सूत्र १०॥ टीकार्थ-परिज्ञा पांच प्रकारकी कही गईहैं जैसे उपधि परिज्ञा१ उपाश्रयपरिज्ञा २ कषायपरिज्ञा ३ योगपरिज्ञा ४ और भक्तपान परिज्ञा ५ जिसके કના બધાં જ કરતાં નથી પણ માત્ર મનુષ્ય જ કરે છે. મનુષ્યમાં પણ ૧૧, ૧૨ અને ૧૩ માં ગુણસ્થાનવાળા મનુષ્યો એટલે કે ઉપશાન્ત મેહ, ક્ષીણમેહ અને સગી કેવલી, એ ત્રણ જ અપથિકી ક્રિયા કરતા હોય છે. से यात " एव मणुस्साण वि सेसाणं णत्थि” मा सूत्रा: २१ व्यत થઈ છે. કિયાની વિસ્તૃત વ્યાખ્યા આ સૂત્રના દ્વિસ્થાનકના પહેલા ઉદેશામાં આપવામાં આવી છે તે જિજ્ઞાસુ પાઠકે એ ત્યાંથી તે વાંચી લેવી. એ સૂ. આ રીતે કર્મબન્ધનના કારણભૂત ક્રિયાઓનું નિરૂપણ કરીને હવે સૂત્ર કાર એ જ કર્મની નિર્જરાના ઉપાયરૂપ પરિજ્ઞાનું કથન કરે છે. “पचविहा परिन्ना पण्णत्ता " छत्याहि -परिज्ञा पांय प्रारी डीछे-(१) ७५घि परिसा, (२) पाश्रयपरिज्ञा (३) ४ाय परिज्ञा, () यो परिक्षा भने (५) लतान परिज्ञा. श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy