SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ सुघा टीका स्था०७ सू० २५ मल्लीनाथवर्णनम् थवर्णनम् ब्रह्मदत्त उत्तमपुरुष इति उत्तमपुरुषाधिकारादुत्तमपुरुषविशेषस्थानीयमल्लि. वक्तव्यतामाह मूलम्--मल्ली गं अरहा अप्पसत्तमे मुंडे भवित्ता अगाराओ अणगारियं पवइए, तं जहा--मल्ली विदेहरायवरकन्नगा १, पडि. बुद्धा इक्वाखराया २, चंदच्छाए अंगराया ३, रुप्पीकुणालाहिचई ४, संखे कासीराया ५, अदीणसत्तू कुरुराया ६, जियसत्तू पंचालराया ६ ॥ सू० २५ ॥ छाया-मल्ली खलु अर्हन् आत्मसप्तमो मुण्डो भूत्या गारादनगारितां पत्र जितः, तद्यथा-मल्ली विदेहराजयरकन्यका १, प्रतिबुद्धिरिक्ष्वाकुराजः २, चन्द्रच्छायोऽगरानः ३, रुक्मी कुणालाधिपतिः ४, शवः काशीराजः ५, अदीनशत्रुः कुरुराजः ६ जितशत्रुः पश्यालराजः ७ ॥ सू० २५ ॥ टीका-'मल्ली णं' इत्यादि । व्याख्या सुगमा नवरम्-मल्लीनामा अर्हन् खलु आत्मसप्तमः आत्मना सप्तमः सप्तसंख्यापूरणः अतिबुद्धिप्रभृतिमिः पभिः सह सप्तमः स्वयं मुण्डो-द्रव्यतो भायतश्च मुण्डितो भूत्वा अगारात अनगारितां प्रबजितः, तद्यथा-मल्ली विदेहराजवरकन्यका-इत्यादि । तत्र-विदेह ब्रह्मदत्त यह उत्तम पुरुष था-इस अभिप्रायको लेकर अब सूत्रकार उत्तम पुरुष विशेषके स्थानापन्न मल्लोकी वक्तव्यताका कथन करते हैं "मल्लीणं अरहा" इत्यादि ।। सूत्र २५ ।। टीकार्थ-मल्ली अहन्त प्रतिधुद्धि आदि ६ राजाओंके साथ स्वयं मतम होकर द्रव्यसे और भावसे मुण्डित होकर अगारसे अनगार अवस्थावाले बने हैं। मल्ली यह विदेह राजाकी उत्तम कन्या थी १ બ્રહ્મદત્ત ચકવતી હોવાને કારણે ઉત્તમ પુરુષ રૂપ હતે. પૂર્વસૂત્રની સાથે ઉત્તમ પુરુષ વિશેષ રૂપ સમાનતાના સંબંધને લીધે હવે સૂત્રકાર મહિલ (मल्सिनाय 2481) नी ५३५९४१ ४२ छ___"मल्लीणं अरहा" त्यहि-(सू. २५) ટીકાઈ-તિબુદ્ધિ આદિ ૬ રાજાઓની સાથે સાતમાં મલ્લિ અહંતે (મલિ વિદેહ રાજાની કુંવરી હતી) દ્રવ્ય અને ભાવની અપેક્ષાએ મુંડિત થઈને આગારાવસ્થા (ગૃહસ્થાવસ્થા) ના ત્યાગ પૂર્વક અણગારાવસ્થા અંગીકાર परी ती. શ્રી સ્થાનાંગ સૂત્ર : ૦૪
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy